________________
३।२।४ ]
अद्धा-सुत्तं
[ ४७
मंसचक्खुस्सा उप्पादो मग्गो दिब्बस्स चक्खुनो। यतो नाणं उदपादि पञाचक्खु अनुत्तरं । यस्स चक्खुस्स पटिलाभा सब्बदुक्खा पमुच्चती'ति ॥ अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति* ॥२॥
(६२–इन्द्रिय-सुत्त ३।२।३ ) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सूतं-"तीणि'मानि भिक्खवे! इन्द्रियानि कतमानि तीणि ? अनजातज्ञस्सामीतिन्द्रियं अञिन्द्रियं अज्ञाताविन्द्रियं । इमानि खो भिक्खवे ! तीणिइन्द्रियानीति। एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
सेक्खस्स सिक्खमानस्स उजुमग्गानुसारिनो। खस्मि पठमं आणं 8 ततो अञा अनन्तरा ॥ ततो अज्ञा10 विमुत्तस्स जाणं वे होति तादिनो। अकुप्पा मे विमुत्ती'ति1 3 भवसंयोजनक्खया ॥ स वे14 इन्द्रियसम्पन्नो सन्तो सन्तिपदे रतो । धारेति अन्तिमं देहं जेत्वा मारं सवाहनन्ति ॥ अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥३॥
(६३—अद्धा-सुत्त ३।२।४) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं-तयो'मे भिक्खवे ! अद्धा। कतमे तयो? अतीतो अद्धा अनागतो अद्धा पच्चुप्पनो अद्धा। इमे खो भिक्खवे! तयो अद्धाति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
1°चक्खुञ्च, C. ग्यतो च, B.; सतो च, C; यतोच यानं, Pa.; यतो सञआणं, P. 3°चक्खू, B.C. अयम्पि केवलं M..
६२. कतमा, B. मितिन्द्रियं,--सर्वेषु ह०, अझतस्सामितिन्द्रियं, C. सेक्खस्स, D.E. यानं, D.E. अन्तरा, P.; अनुत्तरा, B.C. 10पुझा, B. 11चे, B.C.M. 12मे--त्यक्तः D.E. 1sB.C. योजितः ति-द्र० अङगुत्तर० III. सुत्त० ८४,१०२. 1+स वे, M. तवे, D. E.; सचे, B.C.P.Pa.Aa.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com