________________
तिक. ५।१० ] धम्म-सुत्तं
[८५ पञ्जापेमि नाञ्ज लपितलापनमत्तेनाति। एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चतिः
(पुब्बेनिवासं यो वेदि सग्गपायञ्च ब्राह्मणञ्च । पञ्जापेमि न च अञ्ज लपितलापनमत्तेन ॥)३ पुब्बेनिवासं यो वेदि सग्गापाञ्चपस्सति । अथ जातिक्खयं पत्तो अभिझावोसितो' मुनि ॥ एताहि तीहि विज्जाहि तेविज्जो होति ब्राह्मणो । तमहं8 वदामि तेविज्जं नाञ्ज लपितलापनन्ति ॥10॥ अयम्पि1 0 अत्थो वुत्तो भगवता इति मे सुतन्ति11 ||on
॥पञ्चमो वग्गो॥
तस्सुद्दान:12
पसाद13 (60) जीवित (६१) संघाटि15 (६२) अग्गि (६३) उपपरिक्खया (६४) । उपपत्ति (६५) काम (६६) कल्याणं (६७) दानं (६८) धम्मेन (EE) ते दसाति ॥
॥तिकनिपातं" निद्वितं॥
1न अज, C.M.; अनज, B. 2 °एतम् केवलं M. इयं गाथा केवलं B.,C.;अक्तिनः प्रक्षेपोयम् +वेदि, वेद? A. जानाति-इति व्याख्या, किन्तु Childers धम्मपद गाथा ४२३ यत्र सैव गाथा विशेषणवत् वेदी; द्र० अङगुत्तरनिकाय ३१५८६।५९।४ च पस्सतो,C. अत्थो,D.E. 6जातिखयं, B. अभिजादेसितो,C. तस्माहं, P.Pa. नज,
M.; अञ्ज, B. C.P.Pa. 10M. नास्ति पि। 11 अयम् केवलं M. 1'तस्सुदान, M.; शेषेषु ह०. वग्गस्स उद्दानं (एकेन केवलं द, P.Pa.) 1 पास,° B. C. D. E. 14विजिता, B.; जीविता, D.; 'जीविका, E. 15 °ति, B.C. 16तिक्क°, B.M.P.Pa.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com