________________
चतुक्कनिपातो
१००-ब्राह्मण-सुत्तं [चतु. १] वुत्तं हेतं भगवता वुत्तमरहता ति मे सूतं । अहमस्मि भिक्खवे ब्राह्मणो' याचयोगो सदा पयतपाणि अन्तिमदेहधारो अनुत्तरो भिसक्को सल्लकत्तो। तस्स मे तुम्हे पुत्ता ओरसा मुखतो जाता धम्मजा धम्मनिम्मिता' धम्मदायादा नो आमिस दायादा। द्वे-मानि भिक्खवे दानानि आमिसदानञ्च धम्मदानञ्च, एतदग्गं भिक्खवे इमेसं द्विन्नं दानानं यदिदं धम्मदानं । द्वे-मे 1 भिक्खवे संविभागा, आमिससंविभागो11 च1 0 धम्मसंविभागो12 च,12 एतदग्गं भिक्खवे इमेसं द्विन्नं संविभागानं यदिदं धम्मसंविभागो। द्वे-मे भिक्खवे अनुग्गहा, आमिसानुग्गहो! 3 च धम्मानुग्गहो च, एतदग्गं भिक्खवे इमेसं द्विन्नं अनुग्गहानं यदिदं धम्मानुग्गहो। द्वे-मे भिक्खवे यागा, आमिसयागो च? धम्मयागो च, एतदग्गं भिक्खवे इमेसं द्विन्नं यागानं यदिदं धम्मयागो ति। एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति:14
यो धम्मयागं अयजी15 अमच्छरी16 तथागतो सब्बभूतानुकम्पी।
वृत्तं', एतमत्थं', अयम्पि, केवलं M. एतत्सूत्र भावार्थ द्र० सु० ९८ 2 अस्मि, C.D.E. ३ भिक्खवे भिक्खु, B.C.P.Pa. 4 ब्रह्म', B.P.Pa. 5 °धारो, B.M.; शेषेषु ह० °धरो। 6 ओरस, D. E.; B. ओरसा इत्यतः परं पुत्ता; वाक्य समूहार्थ द्र० अस्सलायनसुत्त ed. Pischel, P.9 7 °निमित्ता, D.E.Pa. 8 आमिस्स', P.Pa.
आमिस्स', B.P.Pa. 10 नास्ति D.E. 11 इमेद्वे मे, C. 12 आमिस्स", B. 13 नास्ति C. 14 आमिस्सनु°, B.; आमिस्स अनु, Pa. 16 एतमत्थं, अयम्पि, केवलं M. 16 अयजी, M.E.; अयजि, D.Pa.; असजि, P.; अस्सजी, C.; अस्सजि, B. 16 °इ, B. P.Pa. 17 सब्बसत्तानुकम्पीति, Aa.; M. पश्चात् ११ °कम्पी, किन्तु शेषेषु ह. °कम्पितं सहव लिखितं B, ११ पश्चात् तं, C. °कम्पिनं। ८६ ]
[ चतु. १
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com