________________
पंचमी वग्गो
६०- -पसाद-सुत्तं [तिक ५/१]
8
"
,
'वृत्तं तं भगवता वुत्तमरहता ति मे सुतं । तयो मे भिक्खवे अग्गप्पसादा । कतमे तयो ? यावता भिक्खवे सत्ता अपदा वा द्विपदा वा चतुष्पदा वा बहुप्पदा' वा रूपिनो वा अरूपिनो वा सज्जिनो वा असज्जिनो वा नेवसज्जिनासञ्जिनो वा तथागतो तेस अग्गमक्लायति यदिदं आरहंसम्मासंबुद्धो ये भिक्सने बुद्धे पसन्ना अग्गे ते पसन्ना, अग्गे लो पन पसन्नानं अग्गो विपाको होति यावता भिक्खवे धम्मा संखता वा असंसता वा विरागो तेस अग्ग मक्लायति यदिदं मदनिम्मनो पिपासविनयो आलयसमुग्धातो बटुपच्छेदो तक्खयो विरागो निरोधो निब्बानं 10 ये भिक्खवे विरागे धम्मे पसन्ना अग्गेते पसन्ना, अग्गे वो पन पसन्नानं अग्गो विपाको होति यावता भिक्खवे संघा वा गणा वा, तथागतसावकसंघो 13 तेसं अग्गमक्खायति, यदिदं चत्तारि 14 पुरिसयुगानि 15 अट्ठ पुरिसपुम्गला एस भगवतो सावकसंघो आहृनेय्यो । पाहुणेय्यो' 7 दक्खिणेय्यो अञ्जलिकरणीयो 18 अनुत्तरं पुञ्जक्खेत्तं 19 लोकस्स 20 ये भिक्खवे संपे पसन्ना अग्गे ते पसन्ना' अग्गे तो पन पसन्नानं । अग्गो विपाको होति । इमे खो भिक्खवे तयो अग्गप्पसादा ति । एतमत्यं भगवा अवोच, तत्येतं इति बुच्चतिः 23:
I
2
,
5
वृत्तं एतमत्थं, अयम्पि, केवलं M. अपावा, P. Pa विपू", D.E. "वहुपदा, B.M. 7 नास्ति B. C. M. P. Pa. नास्ति D.E
6
● निम्मदन, B. C. D. E.; मद्दनिम्मद्दनो, P. Pa 10 निब्बानन्ति, B.M. 11 नास्ति C. 12 C. 13 तमागतस्स सायकं संघो, B. 14 नास्ति B. C. 15° युग्मानि B. 10 आहण B.E. Pa. 1पाहण् C.D.M.P. 18°इयो, B.M.; इय्यो, P. Pa 195551990 B. 20 लोकस्सा ति D.E. 22 अग्गयस्, ° B.C. M. एतमत्वं केवलं M.
21 नास्ति B.
अग्ग... भिक्खु, नास्ति C.
चतुपनदा, B.M.; नास्ति C.
*संपूर्ण सूत्रं अगु० - निका० चतुक्कनिपाते ३४ तिक. ५।१ ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ७५
www.umaragyanbhandar.com