________________
इतिवृत्तकं
अग्गतो वे पसन्नानं अग्गं धम्मं विजानतं ।
अग्गे बुद्धे पसन्नानं दक्खिय्ये अनुत्तरे । अग्गे धम्मे पसन्नानं विरागूपसमे सुखे । अग्गे संघ पसन्नानं पुञ्जक्खेत्ते अनुत्तरे ॥ अग्गस्मि दानं दततं अग्गं पुञ्ञ पवड्ढति । अग्गं आयु च वण्णो च यसो कित्ति सुखं वलं ॥ अग्गस्स दाता मेधावी ' अग्ग धम्मसमाहितो । देवभूतो मनुस्सो वा अग्गपत्तो" पमोदतीति ॥ अयम्पि अत्थो वृत्तो भगवता इति मे सुतन्ति ॥ १ ॥
७६ ]
[ तिक. ५।२
६१ - जीवित- सुत्तं [तिक ५/२]
अन्तमिदं भिक्खवे जीविकानं यदिदं पिण्डोल्यं, अभिलापायं 10 भिक्खवे लोकस्मि पिण्डोलो विचरसि पत्तपाणीति । तञ्च खो एतं भिक्खवे कुलपुत्ता उपेन्ति अत्यवसिका11 अत्थवसं 1 2 पटिन्च, नेव राजाभिणीता न चोराभिणीता न इणट्ठा 1 3 न भयट्ठा 1 4 न आजीविका 15 पकता । अपि च खो 1 7 ओतिष्णम्हा 18 जातिया जराय19 मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि दुक्खाभिकिण्णा दुक्खपरेता, अप्पेव नांम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया २० पञ्जायेथाति । एवं पब्बजितो चायं 21 भिक्खवे कुल पुत्तो सोच होति अभिज्झालू 2 3 कामेसु 24 तिब्बसारागो 25 व्यापन्नचित्तो 25
1 अग्गे, C. Pa. गाथाद्वयं नास्ति 2 अग्गधम्मं B.P. उपवुड्ढति, B; पवड्डति, M. 4 फलं, B. 5°ई, M.P. Pa; °इ, B.C.D.E. 6, B.M.P.Pa. 7 नास्ति -- इति B.C.P. 8 जीवितं, C. नास्ति C 10 अभियायं, C. अभियायायं, B; अभिसायायं, P. Pa; 'सपायं, M.; अतिसप्पायं, D.E. अत्त, C. 12 इट्टा, M. इद्धा, B.; इनद्दा, C. 13 भयट्टा, M.; भयता, C. 1 आजीविका, D. E.; आजीविक B.MP. Pa. आजीवक, C. 1 5 वकता, D.E.; पणता, B. 16 खो पन, C 17 ओतिष्णम्हा च, D.E. 18 जराम, B.C. 19 दुक्खातिण्णा, C. Pa.; दुक्खोतिण्णा, B.MP. 20 ° किरियाय, B. C. 21 वायं,D.E. 22 सो च नास्ति B. C. M.P.Pa. 23°लू,E.; °लु B.MP. Pa.; D., C. फकार सदशं ट्ठ कार ञ्च कारयो विर सूक्ष्म वर्तुलरेखा युक्तम् 24 कामेसु च, P. Pa 25 तिप्प, P. B. Pa.; तिब्बरागो, C. D.E.; द्र० परतनं सूत्र D.E. पुस्तके विहाय सर्वत्र व्य् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com