________________
तिक. ५।३ ]
संघाटि-सुत्तं
[७७
पदुट्ठमनसङकप्पो मुट्ठस्सति असम्पजानो असमाहितो विभन्तचित्तो पाकतिन्द्रियो। सेय्यथा पि भिक्खवे छवालातं उभतो पदित्तं मज्झे गूथगतं नेव गामे कठ्ठत्थं फरतिन अरजे तथूपमाहं भिक्खवे इमं पुग्गलं वदामि, गिहि भोगा च परिहीनो सामञ्जत्थञ्च न परिपूरेतीति। गिहिभोगा च परिहीनो सामञ्जत्थञ्च दुभगो । परिधंसमानो पकिरेति 8 छवालातं व नस्सति ।। सेय्यो अयोगुळो1 0 भुत्तो तत्तो अग्गिसिखूपमो। यञ्चे भुजेय्य दुस्सीलो रट्ठपिण्डं असञ्जतोति ॥२॥
६२--संघाटि-सुत्तं [तिक, ५॥३]] सङ्घाटिकण्णे11 चे11 पि भिक्खवे भिक्खु गहेत्वा पिट्ठितो1 3 अनुबन्धो अस्स पदे पादं निक्खिपन्तो सो च होति अभिज्झाल1 4 कामेसु तिब्बसारागो! 5 व्यापन्नचित्तो 5 पदुट्ठमनसंकप्पो मटठस्सति असम्पजानो असमाहितो विभन्तचित्तो पाकतिन्द्रियो, अथ खो सो आरका व 6 मय्हं अहञ्च तस्स । तं किस्स हेतु? धम्मं हि सो भिक्खवे भिक्खु न पस्सति धम्म अपस्सन्तो17018 मं18 पस्सति । योजनसते चे पि सो19 भिक्खवे
मुटुसति, M. गूध, B. गुध', P.Pa. कण्ठत्यं, C. परति, C.P. गिही', C.E.; गीहि', B. दुभगो, Aa.; दुभवो, B.; दुभतो, D.E. (ऊ कारेण साद्धं E.); भगत, ., दुग्गतो, M;, दुग्गति, Pa.; °ति, C. परिधंस्, D.E.M.P.Pa.; परितंसमानो ति विनयमानो, A.; परित्तंस्, B.; परिच्चंस्, C. पकी', C.M.; परिकि, B. 9व, M.; च, C.D.E.; °लातञ्च, B;P. अत्राशुद्धं, a. पुस्तके शब्द द्वयं नास्ति 10°गुलो, C.D.E.; गुळो, P.; गुळहो, B.M.Pa.-द्वितीया गाथा ४८ सूत्रेपि 11चे नास्ति D.E. संघाटिकण्णञ्चे, C..
12भिक्खुनो, B. 1पिद्वितो पिट्टितो, C.; cp. ब्रह्मजालस्, ed. Grimblot, p. 2. 14 °लु, B.D.P.Pa.; C. इह ९१ सूत्रमिव तदेवाक्षम् 15 तिप्प, B.P.Pa.; तिब्बरागो, C.D.E. सर्वत्र ह. व्य', (द्र० सू० ११) 16 च, B. 17न पस्स्, B. 18मं न, D.E.Pa. 1 मे, D.E.P.Pa.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com