________________
१८ ] इतिवुत्तकं
[ ११३७ (२७—मेत्तभाव-सुत्तं १।३।७) ___वुत्तं हेतं भगवता वुत्तमरहता' ति मे सुतं—“यानि कानि चि भिक्खवे ! ओपधिकानि पुञ्जकिरियवत्थूनि सब्बानि तानि मेत्ताय चेतोविमुत्तिया कलं नाग्धन्ति सोळलिं, मेत्ता येव तानि चेतोविमुत्ति अधिग्गहेत्वा भासते च तपते च विरोचति च। सेय्यथा पि भिक्खवे ! या काचि' तारकरूपानं पभाई सब्बा ता' चन्दिया पभाय कलं नाग्यन्ति सोळसिं, चन्दप्पभायेव ताप अधिग्गहेत्वा भासते च तपते12 च विरोचति च, एवमेव खो13 भिक्खवे ! यानि कानिचि ओपधिकानि पूञ्जकिरियवत्थूनि14 सब्बानि तानि15 मेत्ताय चेतोविमुत्तिया कलं] नाग्घन्ति17 सोळसि, मेत्ता येव तानि चेतो विमुत्ति अधिग्गहेत्वा भासते च तपतेच12 विरोचति च । सेय्यथापि भिक्खवे! वस्सानं पच्छिमे मासे सरदसमये विसुद्धे विगतवलाहके नभे आदिच्चो नभं अब्भुस्सक्कमानो20 सब्बं आकासगतं21 तमगतं अभिविहच्च22 भासते च तपतेचा विरोचति च, एवमेव खो भिक्खवे ! यानि कानिचि 2 ओपधिकनि+पुञ्जकिरियवत्थूनि14 सब्बानि तानि मेत्ताय चेतोविमुत्तिया कलं25 नाग्घन्ति26 सोळसि, मेत्ता येव तानि चेतोविमुत्ति
२७. सादृश्यं मनु० २१८६-८७ ओसधिकानि, B.C.A. अ 3 °क्रिय,°M. नग्धन्ति, M.; नागग्घन्ति, Pa. यानि कानिचि, B.C.
पभानि, B. 'ता-त्यज्यते B.C.P.प. चन्दिया, M.P.Pa. A अ, चन्दिमा, B. चन्दिमाय, C.D.E. 9 नग्ध, M. Pa. 10 चन्दपभा, M. 11 तानि, B. C. P. Pa. . 12 त्यक्तः. Pa. 13 एवं खो, B. C. M. P. Pa. 15 त्यक्तः C. 16 °कालं, B. Iनग्ध°, M.P.Pa. 18 विद्धे, D. E. M. P. Pa.; A. -विद्धति उद्धिद्धे। (उद्विद्ध?) मेघविगमेन दूरिभूतो, ति अत्थो. 19 नखो, B. 20 अभुसक्कमानो ति उदयट्ठाणतो आकासं उल्लंघेन्तो, A.; द्रष्टव्यंसक्कति Child. Dict., सह--अभि-and उदब्भुस्सग्ग° इत्येताभ्यां,
M.; अन्भुसत्, P.; अभस्सत्त°, Pa; अब्भुस्सक्कमादो, E.; अब्भुस्सूक्कमादो, D.; आभासमानो, B. C. 21 धामगतं, B.; आकासं तमं तमं, D. E. 22 अभिहच्च, E. अभिहच्च, D. 22 om. P. Pa. 23 ओसधिकानि, B. C. 24 ° क्रिय°, M. 25 कालं, B. 26 तम्घ. M. P. Pa.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com