________________
३।६ ]
दान-सुत्तं
[ १७
एकध 1म्मंअतीतस्स मुसावादिस्स जन्तुनो। वितिण्णपरलोकस्स नत्थि पापं अकारियंति॥ अयं पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥५॥
(२६-दान-सुत्तं ३।६ ) वुत्तं हेतं भगवता वुत्तमरहता, ति मे सुतन्ति-एवञ्चे भिक्खवे सत्ता जानेय्यु दानसंविभागस्स विपाकं यथाहं जानामि, न अदत्वा भुजेय्यं, न च नेसं मच्छेरमलं चित्तं परियादाय तिट्ठय्य यो पि नेसं अस्स चरिमो आलोपो चरिम . कबलं, ततो पि न असंविभजित्वा भुजेय्यु, सचे नेसं पटिग्गाहका अस्सु । यस्मा च खो भिक्खवे सत्ता न' एवं जानन्ति दानसंविभागस्स विपाकं यथाहं जानामि, तस्मा अदत्वा भुञ्जन्ति मच्छेरमलञ्च नेसं चित्तं परियादाय तिद्वतीति। एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
एवञ्चे सत्ता जानेय्यु यथा वुत्तं महेसिना । विपाकं संविभागस्स यथा होति महप्फलं ।। विनेय्य मच्छरमलं विप्पसन्नेन चेतसा । दज्जु कालेन अरियेसु यत्थ दिन्नं महप्फलं ॥ अन्नञ्च दत्वा बहुनो10 दक्खिणेय्येसु दक्खिणं । इतो चुता मनुस्सत्ता सग्गं गच्छन्ति दायका ॥ ते च सग्गं!1 गता तत्थ12 मोदन्ति कामकामिनो। विपाकं संविभागस्स अनुभोन्ति अमच्छराति ॥ अयं पि अत्थो वुत्तो भगवता इति मे सूतन्ति ॥६।।
एक ध:, C.D.E...
भणितस्स, P.Pa. 3°वादस्स, B.P. Pa.A. अ.
+इयमेव पदे. धम्म. १७६ २६. तिठेयं, C.; तिढैय्यु, B.
कवलं, M 'न,.BC. विनेय्यु, M; A. पुस्तके मच्छरियं मलं अपनेत्वा
दज्जं, C.; दज्ज, B.; A. पु० रज्जं (?) ददेय्यु 10पाहुनो D.E. 11सग्गं, M.P.Pa.; सग्ग, B.C; D.E. 12एते सग्गगता सत्ता, C.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com