________________
११३७ ] मेत्तभाव-सुत्तं
[ १९ अधिग्घहेत्वा भासते च तपते च विरोचति च। सेय्यथापि भिक्खवे ! रत्तिया पच्चूससमयं ओसधितारका भासते च तपते च विरोचति च, एवमेव खो भिक्खवे ! यानि कानिचि ओपधिकानि पुञ्जकिरियवत्थूनि सब्बानि तानि मेत्ताय चेतोविमुत्तिया कलं नाग्धन्ति सोळसिं, मेत्ता येव तानि चेतोविमुत्ति अधिग्गहेत्वा भासते च तपते' च विरोचति चेति"8 एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
यो च मेत्तं भावयति अप्पमाणं10 पतिस्सतो । तन12 संयोजना होन्ति पस्सतो13 उपधिक्खयं ॥ एकम्पि चे पाणमदुट्ठचित्तो4 मेत्तायति कुसलो15 तेन होति । सब्बे च पाणे मनसानुकम्पं 16 पहूतम रियो पकरोति पुञ्ज। ये18 सत्तसण्ड19 पथवि20 विजित्वाश राजीसयो22 यजमानानपरियगा231 (अस्समेधं24 पुरिसमेधं25 सम्मापासं28 वाजपेय्यं27 निरग्गळं28) मेत्तस्स चित्तस्स सुभावितस्स29 कलम्पि ते नानुभवन्ति सोळसिं28 ।। (चन्दप्पभा तारगणा' व30 सब्बे)
1 ओसधिकानि, B.C. 2 तपथा, P. त्यक्तः Pa.३च त्यक्तः Pa.; वासवो च विरोचति, B. 4 ओसधिकानि,B.C. प्रत्यक्तः C. 6 नग्घ,C.M. P. Pa. 'तपथा, P.; त्यक्तः Pa. 8च नास्नि ति, C.D.E.P. ° त्यक्तः D.E. Pa. 10 अप्पमान, B. C.D. E. A. अ. पटिस्स°, M.; पतियतो, B. 12 मनु, C.; तन्ध,D.E. 13 पस्सधीरो, C. 14 पानपदुद°,C.;पाणंपदु°,B. 15 कुसली D.E. 16 °कर्म, B.; कम्पि , D.E. 17 पहूतम्, M. (च संबंधेन) D; बहनम, E.; बहतम,C. P.Pa. बाहृतम, B. 18यो, C.M. 19 °सन्तं, B.C., सत्ता°, B. 20 पठविं,C. D. E. 21 विजेत्वा, D. E. P. Pa. 22 राजीसयो, E.; राजीसयो, D.M.; राजीसयो, Pa.; राजिस्सयो, C. P.; राजिस्सरो, B. 23 यजमानो नुपरि°, P. Pa.; ये यजमानानुप°, C.; °नुपरियगा सर्वत्र हस्लेंखेषु A. अनुपरियहा (सिच् ! ) ति विचरितु; अनुपरियां
ग.-वायुज्यते बहवचते. 4 सस्स°, B.C.M. 25 पू°,B.; पुरिसस्समे°C. 26 सवोसं, C. 27 वाच ,C.; वाचा, B. M. P. Pa. 28I.C. 29 सभा ,D. E.; सभासितस्स, C. 30 च, B. C. E. M. बन्धनीस्थः पाठः पुराण प्रक्षेप इवाभाति, अट्ठकथायामप्पुपलभ्यते। (अस्समेघं... निरग्गलं) लभ्यते संयुत्त-निकाय, Part I., P.76.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com