________________
१।३।१० ]
चित्त-तं
सुखा संघस्स सामग्गी' समग्गानञ्च' नुग्गहो । समग्गरतो धम्मट्ठो योगक्खेमा न धंसति । संघं समग्गं* कत्वान कप्पं सग्गम्हि मोदतीति ॥ अयम्प अत्थो वृत्तो भगवता इति मे सुतन्ति ॥ ९ ॥
(२० -- दुट्ठचित्त- सुत्तं १।२११० )
वृत्तं तं भगवता वुत्तमरहता' ति मे सुतं - "इधाहं भिक्खवे ! एकच्चं पुग्गलं पट्ठचित्तं एवं चेतसा चेतो परिच्च पजानामि, इमम्हि चायं समये पुग्गलो कालं करेय्य यथा भतं निक्खितो एवं निरये । तं किस्स हेतु ? चित्तहिस्स भिक्खवे ! दुट्ठ ं । चेतोपदोसहेतु खो पन भिक्खवे ! एवमिधेकच्चे सत्ता कायस्स भेदा परम्मणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जन्तीति । एतमत्थं भगवा अवोच । तत्थेतं इति वच्चति-
पदुट्ठचित्तं त्वान एकच्चं इध पुग्गलं । एतमत्थञ्च व्याकासि बुद्धो भिक्खूनं सन्तिके ॥ इमम्हि चायं समये कालं कयिराथ पुग्गलो । निरयं उपपज्जेय्य चित्तहिस्स पदूसितं 10 ॥ यथा हरित्वा निक्खिपेय्य एवमेव तथाविधो । चेतो पदोसहेतू हि 11 सत्ता गच्छन्ति दुग्गतिन्ति ॥ अयम्प अत्थो वृत्तो भगवता इपि मे सुतन्ति ॥ १० ॥ वग्गो दुतियो ॥
॥
O
1 सुखाय, B.
2 इ - सर्वत्र 3 ° चनुग्गहो, C. D.E.M.P.Pa.,Aa.; चानुग्गहो, B. 4 संघं समग्गं, M.; सङ्घसम, P. Pa. ; संघस्स स°, D. E.; संघसामग्गिं, C.; इ, B.
२०. निरये' ति, P. Pa D.E. करियाथ, B; करिया, P. Pa Pa.; पटुस्सितं, B.C.M. हेतुति, B.
[ ११
Shree Sudharmaswami Gyanbhandar-Umara, Surat
6 पन - त्यज्यते C.M. 7 उप्पज्ज :
3
8 faci ai, D.E.
9 कयिराथ, C.D.E.M.; 10 पदूसितं, D.E.P.; उ,
11 हेतुहि, C.D.E.M.; ति, P. Pa;
www.umaragyanbhandar.com