________________
१०]
इतिवृत्तकं
[ ११२१९
अनत्थाय अहिताय दुक्खाय देवमनुस्सानं । कतमो एकधम्मो ? संघभेदो । संघे खोपन भिक्खवे! भिन्नो होति भण्डनानि चैव होन्ति, अजम परिभासा च परिक्खेपा च होन्ति, अञ्ञम, परिचजना च होन्ति, तत्थ अप्पसन्ना चैव नप्पसीदन्ति पसन्नानञ्च एकच्चानं अजयत्तं होतीति । एतमत्वं भगवा अवोच तत्वेतं इति वृच्चति:
आपाविको नेरयिको कप्पट्टी संघभेदको ।
8
9
वग्गारामो अघम्मट्ठो योगक्खेमतो धंसति । संघ समग्गं । भित्वान कणं निरयम्हि पच्चतीति ॥ अयम्पि अत्यो बुत्तो भगवता इति मे सुतन्ति ॥८॥
( १६ – संघ-समागी - पुत्तं ११२६ )
।
वृत्तं तं भगवता वृत्तमरहता' ति मे सुतं - "एकधम्मो भिक्खवे ! लोके उप्पज्जमानी उप्पज्जति बहुजनहिताय बहुजनसुखाय बहुनो जनस्स अत्याम हिताय सुखाय देवमनुस्सानं कतमो एकधम्मो ? संपस्स सामग्गी संघे खो पन भिक्खवे ! समग्गे न चैव अमनं भण्डनानि होन्ति न च अञ् परिभासा होन्ति न च अम परिक्लेपा होन्ति 15, न च अम परिच्चजना 1 होन्ति तत्थ अप्पसन्ना चेव पसीदन्ति 17 पसन्नानञ्च 18 भीयो भावो होतीति । एतमत्यं भगवा अवोच, तत्वेदं इति बुच्चति-
आपा,
1 कतमो च, D.E 237° परिभासा च ह° त्यक्तः Pa. परिच्चज्ज, B. + च त्यक्तः C. 5 अत्तं, 6 एतं M. एव C.E.M.; d, B.D.P.Pa.A. M.; अपारविशेषेषु हस्तलेखेषु । 8 वग्गारामो, B.C.M. (कम्मारामो, सूत्रे ७९.) ; वग्गरामो, P. Pa; वग्गरतो D-E. M.; धंसति द्रष्टव्यं Journ. P. T.S., 1885, p. 4. B. (सूत्रे १९ ). 11 भेत्वान, D.E. Pa. पच्चतिजैव निरये ।
* योगक्लेमा विसति,
10 सघसामग्ि
12 निरयम्हि (?)
१९. निरयहि च P. Pa
१९. 13 सामग्गी, P; अन्येषु सर्वेषु ह०. इ°
13 Pa. त्यज्यते न च... Pa. 18 बस्स, P. Pa.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
11 भण्डना, D.E.. 17 परसीद
16 परिच्चज्जना, B.
होन्ति । 19f, B.M.P.Pa. भिय्यो,
www.umaragyanbhandar.com