________________
इतिवृत्तकं
[ १२४
पजहथ । अहं वो पाटिभोगो अनागामिताया'ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
येन दोसेन दुट्ठासे सत्ता गच्छन्ति दुग्गति। तं दोसं सम्मदाय पजहन्ति विपस्सिनो। पहाय न पुनायन्ति इमं लोकं कुदाचनन्ति ।। अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥२॥
(३-मोह-सुत्तं १११।३ ) वुत्तं हेतं भगवता वुत्तमरहता' ति मे सुतं-"एकधम्म भिक्खवे! पजहथ । अहं वो पाटिभोगो अनागामिताय। कतमं एकधम्मं? मोहं भिक्खवे! एकधम्म पजहथ । ___ अहं' वो पाटिभोगो अनागामिताया ति। एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
येन मोहेन मूळ्हासे सत्ता गच्छन्ति दुग्गति । तं मोहं सम्मदाय पजहन्ति विपस्सिनो। पहाय न पुनायन्ति इमं लोकं कुदाचनन्ति ।। अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥३॥
(४–कोध-सुत्तं १।१।४ ) वुत्तं हेतं भगवता वुत्तमरहता' ति मे सुतं-"एकधम्म भिक्खवे! पजहथ । अहं वो पाटिभोगो अनागामिताय। कतमं एकधम्म? कोधं भिक्खवे! एकधम्म पजहथ । अहं वो पाटिभोगो अनागामिताया'ति। एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
येन कोधो न कुद्धासे सत्ता गच्छन्ति दुग्गति। तं कोधं सम्मदाय पजहन्ति विपस्सिनो। पहाय न पुनायन्ति इमं लोकं कुदाचनन्ति । अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति॥४॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com