________________
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स ।
इतिवृत्तकं
१ - एकनिपातो
- पाटिभोग-वग्गो
( १. - राग - सुत्तं १।१।१ )
वृत्तं हेतं भगवता वुत्तमरहता' ति मे सुतं - "एकधम्मं । भिक्खवे ! पजहथ । अहं वो पाटिभोगो अनागामिताय । कतमं एकधम्मं ? लोभं भिक्खवे ! एकधम्मं पजहथ ।
अहं वो पाटिभोगो अनागामिताया'ति । एतमत्थं भगवा अवोच, तत्थेतं इति वच्चति
येन लोभेन लुद्धासे सत्ता गच्छन्ति दुग्गतिं । तं लोभं सम्मदय पजहन्ति विपस्सिनो । पहाय न पुनायन्ति इमं लोकं कुदाचनन्ति ॥ अयम्प अत्यो वुत्तो भगवता इति मे सुतन्ति ॥ १ ॥
( २ – - दस - सुतं १।१।२ )
वृत्तं तं भगवता वुत्तमरहता' ति मे सुतं - " एक धम्मं भिक्खवे ! पजहथ । अहं वो पाटिभोगो अनागामिताय । कतमं एकधम्मं ? दोसं भिक्खवे ! एकधम्मं
१. 1 स्कंधः
2 पजहत B. अत्राग्रेच
२. 4 द्वेषः दोसो द्वेष दोसन्ति अनत्थम्मे अचरीति आघातो जायतीति
१।१।२ ]
पाटिभोगो ति पटिभू' A, A
[ १
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com