________________
इतिवृत्तकं
यो च लोभ पहन्त्वान। लोभनेय्ये न लुब्भति । लोभो पहीयते तम्हा उदबिन्दु व पोक्खरा ॥ अनत्थजननो दोसो दोसो चित्तप्पकोपनो । भयमन्तरतो जातं तं जनो नावबुज्झति ॥ दुट्ठो अत्थं न जानाति दुट्ठो धम्मं न पस्सति । अन्धं तमं तदा होति यं दोसो सहते नरं ॥ यो च दोसं पहन्त्वान' दोसनेय्ये न दुस्सति । दोसो पहीयते तम्हा तालपक्खं 7 व7 बन्धना ॥ अनत्थजननो मोहो मोहो चित्तप्पकोपनो । भयमन्तरतो जातं तं जनो नावबुज्झति ॥ मूळ्हो अत्थं न जानाति मूळ्हो धम्मं न पस्सति । अन्धं " तमं तदा होति यं मोहो सहते नरं ॥
यो च मोहं पहन्त्वान मोहनेय्ये न मुह्यति ।
मोहं विहन्ति सो सम्बं आदिच्चो वुदयं 10 तमन्ति ॥ ९ ॥
७२ ]
[ तिक. ४।१०
८६ - देवदत्त - सुत्तं [तिक. ४।१०]
वृत्तं तं भगवता वुत्तमरहताति मे सुतं । 1 । तीहि भिक्खवे असद्धम्मेहि अभिभूत परियादिन्नचित्तो' 2 देवदत्तो आपायिको नेरयिको कप्पट्ठो अतेकिच्छो । कतमेहि तीहि ? पापिच्छताय भिक्खवे अभिभूतो परियादिन्नचित्तो 1 4 देवदत्तो आपायिको नेरयिको कप्पट्ठो अतेकिच्छो । पापमित्तताय भिक्खवे अभिभूतो
पहत्वाना D.E. Aa 2 पहियते, B.C.M. तम्हा, D.E.Aa., तस्मा, B.C.M.P.Pa. * उदकब् ं, B. "चित्तप', M. 7 तालपक्कं व, M.; पक्कमिव अन्यत्र ह०
अन्धतमं, B.MP. 8tfa, D.E.
पहत्वान, D.E. 10 बुदय, B. P. Pa; बुधयं, C; 11 गमन्ति, D.E. 12 वृत्तं एतमत्थं केवलं in M. सर्वदा परियादिण्ण अस्मिन् सूत्रे, अन्यत्र ह० सकृद्
14 अपाय् , B.C.P. Pa
Shree Sudharmaswami Gyanbhandar-Umara, Surat
उदयं, D.E. 1 $B., M.
अन्यदा ण्ण्,
www.umaragyanbhandar.com