________________
३।१।४ ]
वेदना-सुत्तं
[४१
कायेन अमतं धातुं फस्सयित्वा निरूपधि । उपधिप्पटिनिस्सग्गं सच्छिकत्वा अनासवो। देसेति सम्मासम्बुद्धो असोकं विरजं पदन्ति । अयम्पि अत्थो वृत्तो भगवता इति मे सूतन्ति ॥२॥
(५२-वेदना-सुत्तं ३।१।३ ) वुत्तं हेतं भगवता वुत्तमरहता ति मे सुतं-"तिस्सो इमा भिक्खवे ! वेदना। कतमा तिस्सो? सुखा वेदना दुक्खा' वेदना अदुक्खमसुखा वेदना। इमा खो भिक्खवे ! तिस्सो वेदना'ति। एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
समाहितो सम्पजानो सतो बुद्धस्स सावको। वेदना च पजानाति वेदनानञ्च सम्भवं ॥ यत्थ चेता10 निरुज्झन्ति मग्गञ्च खयगामिनं । वेदनानं खया भिक्खु निच्छातो11 परिनिब्बुत्तो'ति ।। अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥३॥
(५३-वेदना-सुत्तं ३।१।४ ) वुत्तं हेतं भगवता वुत्तमरहता' ति मे सुतं—“तिस्सो इमा भिक्खवे ! वेदना। कतमा तिस्सो? सुखा1 3 वेदना दुक्खा13 वेदना अदुक्खमसुखा वेदना।14
1 फस्सयित्वा,P.; फुस्स , B. Aa. पुस्तकयोः; फुस्सयित्वा, M.; पस्स', C.D.E. निरूपधि, D.E.M.;°धि, B.C.P.Pa. 3 उपषिप्प,
M.; न पकारद्वित्वं अन्येषु ह. D.E. त्यक्त उपधि । + °कत्वान, B.; अचलेत्वा, Pa. दृश्यन्त एता गाथाः ७३ सूत्रेऽपि कतमे, C. सुख, B.D.E.P.Pa. दुक्ख, B.D.E.P.; 8°ख, Pa. यत्त, B.Pa. 10चित्ता, C. 11निज्झातो, C.; निच्छातो (नित्तण्हो. A) द्र० छातो"hungry" in Child. Dict. एता गाथा द्रष्टव्याः , ५४,५६ सूत्रयोः
५३. 12 कतमे, C. 1 3 दुक्खा......सु खा, C. 1 वेदनाति, M.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com