________________
४२ ]
इतिवृत्तकं
३।११५
सुखा भिक्खवे!। वेदना दुक्खतो दट्टब्बा, दुक्खा वेदना सल्लती दगुब्बा, अदुक्खमसुखा वेदना अनिच्चतो दट्टब्बा। यतो खो भिक्खवे ! भिक्खुनो सुखा: वेदना दुक्खतो दिट्ठा होति; दुक्खा' वेदना सल्लतो दिट्ठा होति, अदुक्खमसुखा वेदना अनिच्चतो दिट्ठा होति, अयं वुच्चति भिक्खवे ! भिक्खु अरियो सम्मदसो, अच्छेज्जि' तण्हं8 विवत्तयि संयोजनं, सम्मामानाभिसमया10 अन्तमकासि दुक्खस्सा'ति। एतमत्थं भगवा अवोच, तत्थेतं इति बुच्चति
यो सुखं दुक्खतो दक्खि1 दुक्खमद्दक्खि सल्लतो। अदुक्खमसुखं सन्तं 3 अद्दक्खि नं अनिच्चतो॥ स वे15 सम्मद्दसो16 भिक्खु यतो तत्थ विमुच्चति । अभिज्ञावोसितो17 सन्तो ‘स वे योगातिगो 9 मनी'ति ॥ अयम्पि अत्थो वुत्तो भगवता इति मे सूतन्ति ॥४॥
(५४–एसना-सुत्तं ३।१।५ ) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं--"तिस्सो इमा भिक्खवे ! एसना। कतमा तिस्सो? कामेसना भवेसना ब्रह्मचरियेसना, । इमा खो भिक्खवे ! तिरसो एसना'ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
1 त्यक्तः C. ' यतो च खो, D.E. 3 सुख, B. + दुक्ख, Pa. 5 अयञ्च, C. सम्यग्दृग-संस्कृते सम्मदसो, C.M.P.Pa.; समद्द, D.E. 7 अच्छेज्ज, C.; अच्छेच्छि, D.E.; अच्छन्ति, B. 8तण्हा, B.C. वितत्तयि. P. विज्जयि, Pa. 10 समद्दसो सम्माम°, D.E. 11 दस्सिक्खि , P.; अदस्सि , Pa.; अह. D.E. 12 अद्धक्खि , P. 13 सन्तत्तं, Pa. 1+ अदक्खि, M.; अदक्खिणं, D.E.; अदक्खिणे, C. 10वे, D.M.; चे, B.C.E.P.Pa. 16 सम्मदसो, C. 17 °वेसितो, C.; °वो सतो, B.; °परियोसितो, P.Pa. 18 सचे, B.C.; सथ, P.; त्यक्तः Pa., 19 योगातिगो, B.M.P.; °आतिको, Pa; °आतिभो, B.; °आनितो, D.; °अतिसो, E.; संगातिसो, C. संयतो यतत्तो अभिमापरियोसितो सन्तो योगातिको मुनिति, Pa.-द्वितीया गाथा ७२, ८५ सूत्रयोरपि.
५४. यस्स, D.E.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com