________________
३।१।७ ]
आसव-सुतं
.
समाहितो सम्पजानो सतो बुद्धस्स सावको । एसना च पजानाति एसनानञ्च सम्भवं ॥ यत्थ चेता निरुज्झन्ति मग्गञ्च खयगामिनं । एसनानं खया भिक्खु निच्छातो ? परिनिब्बुतो 'ति ॥ अयम्प अत्थो वुत्तो भगवता इति मे सुतन्ति ॥ ५ ॥
( ५५ –एसना - सुत्त ३|१|६ )
वृत्तं तं भगवता वृत्तमरहता' ति मे सुतं - "तिस्सो इमा भिक्खवे ! एसना । कतमा तिस्सो ? कामेसना भवेसना ब्रह्मचरियेसना । इमा खो भिक्खवे ! तिस्सो एसना'ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुन्चति
कामेसना भवेसना ब्रह्मचरियेसना सह ।
इति सच्चपरामासो दिट्ठिट्ठाना" समुस्सया ॥ सब्बरागविरत्तस्स 7 तण्हक्खयविमुत्तिनो ।
एसना पटिनिस्सट्टा दिट्ठिट्ठाना 10 समूहता 1 1 एसनानं खया भिक्खु निरासो 12 अकथंकथि 1 3 ' ति ॥ अयम्प अत्यो वुत्तो भगवता इति मे सुतन्ति ॥ ६ ॥
[ ४३
( ५६ – आसव-सुत्त ३।१।७ )
वृत्तं तं भगवता वुत्तमरहता ति मे सुतं – “तयों' में भिक्खवे आसवा ! कतमे तयो ? कामासवो भवासवो अविज्जासवो, इमे खो भिक्खवे ! तयो आसवा' ति । एतमत्थं भगवा अवोच, तत्थेतं इति वच्चति
1 यस्स, D.E. 2 निज्झातो, C; निच्छतो च, D.E. एतद्गाथार्थं द्र० ५२,५६ सूत्रयोः .
५५. एसना सह, B. ( यथा प्रथम गाथायां ) 4 ° सच्चं, D.E P. Pa. 5 B. C. योज्यते च. 6 B.C. समुस्सना, 70 'ताय, C. 8 विमुत्तिनो, D.E.P. Pa; 'विमुत्तितो ( ? ) अरहतो, A; ° विमुत्तिया, B.C.M. (तण्हक्खरा, B.). निस्सग्गा, C; ° निसग्गा, P. Pa. 12 निवासो, D.E. 13 अकतंकथि,
दिट्ठ े सना, B.M. 11 समुहिता, B. B.C.E.M.; कति, P.
10
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com