________________
४४ ]
इतिवृत्तकं
[ ३।११९
समाहितो सम्पजानो सतो बुद्धस्सा सावको।। आसवे च2 पजानाति आसवानञ्च सम्भवं ॥ यत्थ चेता निरुज्झन्ति मग्गनञ्च खयगामिनं । आसवानं खया भिक्खु निच्छातो परिनिब्बुतो ति ॥ अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥७॥
(५७-आसव-सुत्त ३।१८) वुत्तं हेतं भगवता वुत्त मरहता ति मे सूतं--"तयो' मे भिक्खवे! आसवा। कतमे तयो? कामासवो भवासवो अविज्जासवो। इमे खो भिक्खवे ! तयो आसवा' ति। एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
यस्स कामासवो खीणो अविज्जा च विराजिता । भवासवो' परिक्खीणो विप्पमुत्तो निरूपधि । धारेति' अन्तिमं देहं जेत्वा मारं सवाहनन्ति ॥ अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥८॥
(५८–तपहा-सुत्त ३।१।६) वुत्तं हेतं भगवता वुत्तमरहता' ति मे सुतं-"तिस्सो इमा भिक्खवे! तोहा। कतमा तिस्सो? कामतण्हा भवतण्हा विभवतण्हा । इमा 10खो भिक्खवे! तिस्सो तण्हा' ति । एतमत्थं भगवा अवोच, तत्थेतं इति वच्चति
तण्हायोगेन संयुत्ता रत्तचित्ता भवाभवे । ते योगयुत्ता मारस्स अयोगक्खेमिनो11 जना। सत्ता गच्छन्ति संसारं जातिमरणगामिनो ॥
५६. 1 सम्बुद्धसावको, C. 2 चे, C.Pa. 3 आसवानस, C. + मग्गञ्चस्स, Pa. निझातो, C. एतद्गाथार्थद्र० ५२,५४ सूत्रयोः. 6व, P.; त्यक्तः Pa. भवाभवो, D.E. 8 निरुपधि, B.C.D. E.M.; निरुप्पषि, Pa; नियुप्पधि, P. धारेन्ति, B.
५८. 10 इमा......तण्हा ति त्यक्तः B.C.P.Pa. 11°क्खेमियो, C.; खेमये B.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com