________________
३।१।१० ]
मारधेय्य सुतं
ये च तण्हं पहन्त्वान
-T
वीततण्हा? भवाभवे ।
ते च पारङ्गता लोके ये पत्ता आसवस्तयन्ति ॥ अयम्पि अत्थो वृत्तो भगवता इति मे सुतन्ति ॥ ९ ॥
( ५६ – मारधेय्य सुत्त ३।१।१० )
वृत्तं तं भगवता वुत्तमरहता' ति मे सुतं- तीहि भिक्खवे ! धम्मेहि समन्नागतो भिक्खु अतिक्कम्म मारघेय्यं आदिच्चो, व विरोचति । कतमेहि तीहि ? इध भिक्खवे ! भिक्खु असेखेन सीलक्खन्धेन समन्नागतो होति, असेखेन 7 समाधिक्खन्धेन समन्नागतो होति, असेसेन पञ्जाक्सन्धेन समन्नागतो होति । इमेहि खो भिक्खवे ! तीहि धम्मेहि समन्नागतो भिक्खु अतिक्कम्म' मारधेय्यं आदिच्चों व विरोचतीति । एतमत्वं भगवा अवोच, तत्येतं इति मुच्नति
सीलं समाधि पञ्ञा च यस्स एते सुभाविता । 1 । अतिवकम्म मारधेय्यं आदिच्चो, व विरोचतीति ॥ अयम्प अत्यो वृत्तो भगवता इति मे सुतन्ति ॥ १०॥
वग्गो पठमो
उदानं
मूलधातु 1 + (५०,५१) अथ वेदना दुवे (५२, ५३) एसना च 15 दुवे (५४,५५) आसवा 16 दुरे (४६,४०) ।
तातो च (५८) अथ मारधेय्यतो 17 (५९) वग्गमाहु पठमन्तिमुत्तमन्ति 18 ॥
1
पहन्तान, M.P.; पहत्वान, D.E. 2 बीततण्हा भव्°, D.E.P. Pa; नित्तव्हा च भ° C.; नितण्हा, B.M. 3 ते वे, D.E.P.Pa.
"
सत्ता, B. C. Pa.
[ ४५
4 पारंकता, B.; पारगता, D.E. ५९. अतिक्कम, P. Pa
'असेक्खन, D.E 'पक् D.E.
9 अतिक्कम, B. P . Pa.
10 चव, B. 11 सभृ, D. E.; सभासिता, C. 12 अतिक्कम, P. Pa. 13 अयम्पि° शेवल M. 14 मूलंघात्, P.; स्वतः Pa. 15 त्यक्तः D.E 16 आसवा च, B. 17 मारधेय्यो, C.; लेय्यतो, D. E.
18° उत्तमन्ति, M.; अन्येषुह० त्यक्त:- ति; पठमन्तमुत्तमं D.E
Shree Sudharmaswami Gyanbhandar-Umara, Surat
-
5
www.umaragyanbhandar.com