________________
६२ ] इतिवृत्तकं
[ ३।३।१० ७६-परिहाण-सुत्तं [३।३।१०] वृत्तं हेतं भगवता वुत्तमरहता ति मे सूतं। तयो मे भिक्खवे धम्मा सेखस्स भिक्खुनो परिहानाय संवत्तन्ति । कतमे तयो? इध भिक्खवे सेखो भिक्खु कम्मारामो होति कम्मरतो कम्मारामतमनुयुत्तो, भस्सारामो होति भस्सरतो भस्सारामतमनुयुत्तो, निद्दारामो होति निद्दारतो निद्दारामतमनुयुत्तो। इमे खो भिक्खवे तयो धम्मा सेखस्स भिक्खुनो परिहानाय संवत्तन्ति । तयो-मे भिक्खवे धम्मा सेखस्स भिक्खुनो अपरिहानाय संवत्तन्ति । कतमे तयो? इध भिक्खवे सेखो भिक्खु न कम्मारामो होति न कम्मरतो न कम्मारामतमनुयुत्तो, न निद्दारामो होति न निद्दारतो न निद्दारामतमनुयुत्तो। इमे खो भिक्खवे तयो धम्मा सेखस्स भिक्खुनो अपरिहा नायसंवत्तन्तिति। एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति'।
कम्मारामो भस्सरतो निद्दारामो च उद्घतो' । अभब्बो तादिसो भिक्खु फुटुं' सम्बोधिमुत्तमं ॥ तस्मा हि अप्पकिच्चस्स अप्पमिद्धो अनुद्धतो । भब्बो सो तादिसो भिक्ख फुटुं सम्बोधिमुत्तमन्ति ।। अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति11 ॥१०॥
ततियो वग्गो
___उद्दानं द्वे दिटिठ (७०, ७१) निस्सरणं (७०) रूपं (७३) पुत्तो (७५) ठिकेन (७५) च।। सुखा (७६) च भिन्दना (७७) धातु (७८) परिहानेन (७६) ते दसाति ॥
1 वुत्तं केवलं M. 'सेक्खस्स, D.E. सेक्खो , D.E. +°आरतो, B. 5°आरतो, B.P. Pa. °आरतो, Pa. 'सेक्खस्स, D.E. एतम केवलं M. उहतो, B. 10फटलं, M.; फुठं B.P.Pa.; पुट्ट, C.D.E., द्र० सुत्त ३४. 11अनन्धतो, D.E. 12अयं केवलं 13व, C.; प, D.E.. 14भिन्दना, B.C.M.; भिदुरा D.E.; भिरुदा, P.Pa.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com