________________
uoojepueuquenbergun MMM
eins 'ereun-depueuques WeMseuueupnsensus
चतुत्यो वग्गो
८०—वितक-सुत्तं [तिक, ४।१] वुत्तं हेतं भगवता वुत्तमरहता ति मे सुतं । तयो मे भिक्खवे अकुसलवितक्का' । कतमे तयो? अनवञ्जत्तिपटिसंयुत्तो वितक्को, लाभसक्कारसिलोकपटिसंयुत्तो वितक्को, परानुद्दयतापटिसंयुत्तो वितक्को। इमे खो भिक्खवे तयो अकुसलवितक्का ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति' :
अनवजत्तिसंयुत्तो लाभसक्कारगारवो। सहनन्दि 9 अमच्चेहि 10 आरासंयोजनक्खया ॥ यो च पुत्ते पसुं हित्वा1 विवासो] 2 सङ्गहानि च। भब्बो सो तादिसो14 भिक्खु फुटुं 1 सम्बोधिमुत्तमन्ति ॥१॥
८१-सक्कार-सुत्तं [तिक, ४।२] दिट्ठा मया भिक्खवे सत्ता सक्कारेन अभिभूता परियादिन्नचित्ता कायस्स भेदा परम्मरणा अपाय दुग्गीत विनिपात निरय उपपन्ना; ट्ठिा मया भिक्खवे सत्ता
1वुत्त केवले M. अकुसला वि°, D.E. ५ °सञ्जत्तो, P.Pa.;
संअत्तो, D.E. + °सञ्जुत्तो, P.Pa. परानुदयता, B.M.P.; °ताय, Pa.; °सञ्जुत्तो, P.Pa. अकुसला वि, D.E.M.Pa. 'एतम् केवलं M. 8°सञ्जुत्तो, D.P.Pa.;°°°,C.;°°°, E. सहनन्दि D.E.M.P.Pa.; °नन्ति, B.; समानन्ति, C. 10अमच्चेति, C. 11 पुत्त, M. Aa.; यो च पसु भित्वा, D.E. 12 विवाहे, D.E.M.P. 1 सङघहानि, B.C.; सन्तहानि, B.E.; सन्ताह° D.; सङ्घहानि, P.Pa.; संहरानि, M.A. पाठान्तरं, किन्तु Ms. अशुद्धः A मतेन (="परिक्खाराणि"), किन्तु सुन्दरतरं सङग-हानि। ] *अभब्बोतादिसो C. 15 फुट्ठ, M.; फुट, B.P.Pa.; पु8, C.D.E.; द्रष्टव्यं सुत्तं ३४. 1 उप्पन्ना, D.E. सर्वत्रेह सुत्ते. तिक. ४१२ ]