________________
९६ ]
इतिवुत्तकं
[चतु. १०
सउम्मि सावट्रो सगहो सरक्खसोयं त्वं अम्भोपुरिस पापुणित्वा मरणं वा निगच्छसि मरणमत्तं वा दुक्खन्ति। अथ खो सो भिक्खवे पुरिसो तस्स पुरिसस्स सदं सुत्वा हत्थेहि च पादेहि च पटिसोतं वायमेय्य । उपमा खो मे अयं 10भिक्खवे कता अथस्स विज्ञापनाय11 । अयं चेत्थ अत्थोः नदिया सोतो। ति1+ खो भिक्खवे छन्नेतं अज्झत्तिकानं15 आयतनानं अधिवचनं ; हेट्ठा रहदो16 ति खो भिक्खवे पञ्चन्नं ओरम्भागियानं संयोजनानं अधिवचनं; सउम्मीति खो भिक्खवे कोधूपायासस्सेतं18 अधिवचनं; सावट्टो ति खो भिक्खवे पञ्चचन्नेतं कामगुणानं अधिवचनं; सगहो सरक्खसो ति खो19 भिक्खवे मातुगामस्मेतं अधिवचनं; पटिसोतो20 ति खो भिक्खवे नेक्खम्मस्सेतं अधिवचनं; हत्थेहि च पादेहि च वायामो ति खो भिक्खवे विरियारम्भस्सेयं तं अधिवचनं चक्खुमा पुरिसो22 तीरे ठितो ति23 खो भिक्खवे तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्साति ।
सहापि24 दुक्खेन जहेय्य कामे* योगक्खेमं आयति25 पत्थयानो26 । सम्मप्पजानो27 सुविमुत्तचित्तो विमुत्तिया फस्सये 28 तत्थ तत्थ ॥
सऊमि,M.; चऊमि, D.E. 'अब्भो, B. पापुणेत्वा,P.Pa.; रहदं पापुणेत्वा, E., न कारेण सह D. +मार, P.Pa. निगच्छति, C.
नास्ति B. नास्ति D.E. यापेय्य, C. अयं मे, D.E. 10विजापना, B.C.P.; °पनान, Pa. 11 अयं वे चेत्थ, C.; अयंञ्चेव, Pa; अयमेवत्थ, D.E. 1सोता, P.Pa. 1 नास्ति B. 1 तण्हाय सोतं, D.E. पियरूपं स', B.C.M. 16अधिझत.. D.E.
दहदो, M. 18 उम्मीति, D.E.Pa.; सऊमीति, M.; अभीति, D.E. 19कोधूप', E.Pa., °उप° शेषेषु ह. पायस्सेतं, D.E.
20नास्ति B.C. D.E.Pa. 21पटिसोतो, B.C.M.P.Pa.; पतिसोता ति, D.E.; नास्ति क्वचिदपि ह. पीटसोतं। 22 निक्ख, B.; नेक्खमस्स्, M. 234° ती, ति नास्ति Om. C. 24 पहासि, C.M.; स एव दुष्पाठः A.: महासिपि, B. 25 आयति, सर्वष १० 26 पत्थयमानो. P.Pa. पत्थमानो, C. 27 सम्मपज', P.; समप्प, Pa; सम्पजानो, B. 28 पस्सये, B.P.
* द्र० अङगु०-निका० चतु० २१२,३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com