________________
चतु. १० ] पुरिस-सुत्तं
[ ९५ निक्कुहा 1निल्लपा धीरा अथद्धा सुसमाहिता, ते च खो मे भिक्खवे भिक्खू मामका, अनपगता च ते भिक्खवे भिक्खू इमस्मा धम्मविनया, ते च भिक्खवे भिक्खू इमस्मि धम्मविनये वुद्धि विरूळ्हिं' वेपुल्लं आपज्जन्तीति ।
कुहा थद्धा लपा सिङगी उन्नला' असमाहिता । न10 ते धम्मे विरूहन्ति10 सम्मासम्बुद्धदेसिते ॥ निक्कुहा1 निल्लपा12 धीरा अथद्धा! 3 सुसमाहिता |
धम्मे विरूहन्ति 6 सम्मासम्बुद्धदेसिते ति ॥९॥*
१०६-पुरिस-सुत्तं [चतु. १०] सेय्यथा पि भिक्खवे पुरिसो नदिया सोतेन आवय्हेय्य17 पियरूपसातरूपेन18, तमेनं चक्खुमा पुरिसो19 तीरे ठितो दिस्वा एवं वदेय्यः किञ्चापि खो त्वं अम्भो20 पूरिस21 नदिया सोतेन ओवय्हसि पियरुपसातरुपेन । अत्थिचेत्थ हेदा रहदो24
यथा B.C.M., द्र० द्वितीया गाथा; P. पाठ:-असन्धा Pa. अवन्धा=अथद्धा; D.E. पाठः निक्क° नित्थद्धा निलपा धी° आवन्धा सुस; A. न सुव्याख्याति सुखपक्खं नास्ति M.Pa. नास्ति B.C.P.Pa. * इमस्मा D.E.; इमम्हा B.C.M.P.;Pa. नास्ति इम अधस्तनाः शब्दाश्च यावद् इमस्मि । ते च कल्पनया च ते, P.; न च ते, C.; ते, नास्ति तु च, B.M.; किन्तु B, पाठे च, इमस्मि इत्यतः प्राक; D. E. पाठेइमस्मिञ्चे ते धम्मविनये (न तु- भिक्खवे भिक)। विरूलिहं, B.M. P.Pa.(न तु B.P.Pa.) सिङिग, E.P.Pa; सिङगी, D.; सिङगा, B.C.M. उन्नळा, M. न ते..., सुसमाहिता; नास्ति 10विरूहन्ति केवलं M.; विरूळहन्ति, B.C.D.E.P. (B.P. कारण उ सह).
निकहा, D.E. 1"निलपा, D.E. 13 असद्धा, P. 14न ते...., सुसमाहिता; तास्नि Pa. 15च B. 16विरूहन्ति केवलं M.; विरूळहन्ति, B.C.D.E.P.Pa. (B.P.Pa. उ कारेण सह).
17 अहुव्हे, D.; ओवुय्ह, P.; ओरुय्ह, B.Pa.; गुय्हति, C. 18पिपरूपेन स, P.Pa. 1 पूरिसो, P. 20अब्भो, B. 21पूरिसो, P.Pa. 22ओवुय्हति, M.; वुय्हसि, C.; ओवुय्ह, D.E. 23°सातरूपमन, B.; रूपंपन, C.; पियरूपेन स्', P.Pa.BE.D. 24 दहदो, M.
*इदं सूत्रं अडगुत्त० निका० चतु० २६ अपि
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com