________________
[चतु. ९
९४ ]
इतिवृत्तकं सागारा अनागारा च उभो अञ्ञोजनिस्सिता । आराधयन्ति सद्धम्मं योगक्खेममनुत्तरं ॥ सागारेसु च चीवरं पच्चयं सयनासनं । अनागारा पटिच्छन्ति परिस्सयविनोदनं । सुगतं पन निस्साय गहट्ठा10 घरमेसिनो। सद्दहाना11 अरहतं अरियपञ्जाय12 झायिनो ॥ इध धम्मं चरित्वान मग्गं] 3 सुगतिगामिनं । नन्दिनो देवलोकस्मि मोदन्ति कामकामिनोति ।।
१०८-कुहना-सुत्तं [चतु. ६] य केचि भिक्खवे भिक्खू कुहा थद्धा लपा सिङगी उन्नला 16 असमाहिता, न मे16ते भिक्खवे भिक्खू मामका, अपगताच ते भिक्खवे 18भिक्खू इमस्मि धम्मविनये वुद्धि विरूळ्हिं20 वेपुल्लं आयज्जन्ति। ये च खो21 भिक्खवे भिक्खू
सगारा B.C.D.E. 'अनग° C.M. D.E.P.Pa.व, अनाग°-- इत्यतः प्राक्, * आरामयन्ति, C. यथा D.E.M.A.; B.C.P.Pa. पाठ:-योगक्खेमस्स पत्तिया।
"सगार,° B.; सागर्,' D.E. अनग्, M.; अनागारं, B. 8अपरिस्स,° B.; परिस्सयन्तिविन, D.E.; सरिसस्सविन C.; A. पाठः परिस्सयविनोदनन्ति उतुपरिस्सयादिपरिस्सयगहणं विहारादि आवसतं, सुगतं, D.E.Aa. (P. Pa.पाठः संदिग्धः); युग्गलं, M.; सद्धम्म B.C.; पाठोऽशुद्धश A. व्याख्याति पुग्गलं, तस्य चरमं वाक्यं-सावको हि इध पुग्गलो हि (?) अधिप्पेतो। 10घरदा, P.Pa. 1Iसहाना D.E.: सट्टहानो, B.C.M. P.Pa.Aa. 12°पञ्जाच, D.E.; धम्मसञ्चाय, B.; धम्मस, C.
13सगं, C. 1 सिङगी, D.E.P.Pa. सीगीति, Aa.; सिङगा, B.C.M.; सङगो इत्यस्यसं प्रदानं, पाठ आवा व शद्धः A. व्याक्यान्तं-एवंवत्तेहि संघ (?)-सदिसेहि पाकटकिलेसेहि समन्नागता। 15 उन्नळा, M. 16नच ते C. 17 अपागता, C. 18नास्ति D.E. नास्ति B.C.P.Pa. 20विरूलिहं, B.M.P.Pa. (न तु B.Pa.)। खोते, D.E.P.Pa.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com