________________
[ ९७
चतु. ११ ]
चर-सुत्तं स वेदगू वुसितब्रह्मचरियो। लोकन्तगू पारगतो ति वुच्चतीति ॥१०॥*
११०-चर-सुत्तं [चतु. ११] चरतो चे पि भिक्खवे भिक्खुनो उप्पज्जति कामवितक्को वा व्यापादवितक्को वा विहिंसावितक्को वाः तञ्चे भिक्खवेल भिक्ख अधिवासेति न-प्पजहति न विनोदेति न व्यन्तिकरोति न अनभावं गमेति, चरं पि भिक्खवे भिक्खु एवंभूतो10 अनातापी11 अनोत्तप्पी सततं समितं कुसीतो हीनविरियो ति वुच्चति । ठितस्स चे13 पि14 भिक्खवे भिक्खुनो उप्पज्जति कामवितक्को वा व्यापादवितक्को वा विहिंसावितक्को वा; तञ्चे भिक्खवे15 भिक्खु अधिवासेति नप्पजहति न विनोदेति न व्यन्तिकरोति न अनभावं गमेति, ठितो पि भिक्खवे भिक्खु एवं भूतो अनातापी अनो- त्तप्पी सततं समितं कुसीतो हीनविरियोति वच्चति ।-निसिन्नस्स चे पि15 भिक्खवे भिक्खुनो उप्पज्जति कामवितक्को वा व्यापादवितक्को वा विहिंसावितक्को वा; तञ्चे भिक्खवे16 भिक्खु अधिवासेति नप्पजहति न विनोदेति न व्यन्तिकरोति न अनभावं गमेति, निसिन्नो पि17 भिक्खवे भिक्खु एवंभूतो18 अनातापी अनोत्तप्पी सततं समितं
1 सित', M.P.; वुसित, B.C.Pa.; वुसितं,E.; सितं, D.;°चारियो, P.Pa' पारंग', B. वुच्चति, C.D.E.; P.Pa. पाठे वग्गो। +For चर D.E. पाठे-पर अस्मिन् सूत्रे चे-केवलं M. व्यु, अस्मिन् परतने सूत्रे च केवलं D.E.; शेषेषु ह० व्य। केवलं M.
न पज',D.E. व्य केवलं D.E.; शेषेषु ह. व्य; M. पाठः सर्वदा-व्यन्तिडकरोति। 10 द्र० अनभावकता अङगु० ३॥३३ 11 एवं पि भूतो, C. 12 अनातापी सर्वदा M.; शेषेषु ह. सर्वदा । 13°त्तप्पी, सर्वदा M., द्वि० श्च C.; °इ, B.C.; D.E.P.Pa. पाठः सर्बदा त्तापि, अस्मिन् परतने च सूत्रे
14 चे, नास्ति M. 15पि, नास्ति C. 16 केवलं M. 17पिखो, D.E. 18एवंपि भ,° C. 12C. नास्ति वाक्खण्ड:., (सयानस्स ...बुच्चति.)
*द्र० अङगु० निका० चतु० ॥२,३ + इदं च सूत्रं अङगु०-निका० चतु० ११
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com