________________
इतिवृत्तकं
[ २।२।१०
तस्मा सदा झानरता समाहिता आतापिनो जातिखयन्तदस्सिनो। मारं ससेनं अभिभुय्य भिक्खवो ! 3 भवथ4 जातिमरणस्स पारगा'ति॥ अयम्पि अत्थो वुत्तो भगवता इति मे सूतन्ति ॥९॥
(४७-जागरिय-सुत्त २।२।१०) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं-"जागरो च'स्स" भिक्खवे! भिक्खु विहरेय्य सतो सम्पजानो समाहितो पमुदितो' विप्पसनो तत्थ कालविपस्सी च कुसलेसु धम्मसु । जागरस्स भिक्खवे ! भिक्खुनो विहरतो सतस्स सम्पजानस्स समाहितस्स पमुदितस्स10 विप्पसन्नस्सरी तत्थ कालविपस्सिनो कुसलेसु धम्मेसु द्विन्नं फलानं अञ्जतरं फलं पाटिकङखं-दिट्ठव धम्मे अज्ञा, सति वा उपादिसेसे 2 अनागामिता'ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
जागरन्ता सुणाथेतं13 ये सुत्ता ते पबुज्झथ14 । सूत्ता 15 जागरितं सेय्यो नत्थि जागरतो भयं ।। यो जागरो च सतिमा सम्पजानो समाहितो मुदितो17 विप्पसन्नो18 च191 कालेन सो सम्मा धम्म परिवीमंसमानो20 एको'भिभूतो] विहने तमं सो॥
1 तस्मा रताम,D.E. सदाझ', B. 2 °भूय्य, B.P. 3 °बे, D.E.Pa. + भवथ, B.D.E. A.; अवथ, P.Pa.; भवेथ, C; भवत्त, M.; भवेथ-छन्दोऽनुरूपाः पाठः
४७. चस्स B.M.P. A. (च सद्दो सम्पिण्डनत्यो.....अस्साति सिया भवेय्य), च सतस्स, C.Pa.; पस्स, D.E. A. पुस्तके पाठान्तर-जारो वा भिक्खु विहरेय्याति-इति तु, जारस्स.... विहरतो--इत्यस्यानुरूपः पाठः; विप्पसनो इत्यतः परं A. ..... अस्सातिसम्बन्धो विहरेग्याति वा। यतो, C.
चमहितो, B.; समुदितो पामोज्जवहुलो, A. 8 विपस्सन्नो, C.; विपसस्सनो, D.E. कायविपस्सि, B.Pa. 10 समुदितस्स, C.; मूविताय, B. 11 विप्पस्सन्नस्स, C.; विपस्सनस्स, D.E. 12 सेसा, B. 13सुणायसं, B.; जागरन्ते सुकायेतं,C. 1 ते पब, M.P.Pa. Aa; ते च ब°; D.E.; ते सम्ब, B.C. (C. त्यक्तः --ते). 15 सुत्त B.C., 16 जागरतस्सेयो, D.E. जागरियं, P.Pa. 17 मुदित, P.; त्यक्तः Pa. 18 विप्पस्स, Pa.; अविप्पस्स°, P.; विपस्स, C.; विपस्सी, D.E. 19 च त्यक्तः D.E. 20 परिस्समस',C. 21 एकोधि , B.C.; एकोवि°,D.E.द्वितीयगाथायां छन्भंगाः; उपरि पाठस्तु M.; B. पुस्तके-यो जागरो..... धम्म--इत्यत्रानुष्टुभवत् चत्वारः पादाः, अन्येषु हस्तलेखेषु विरामचिन्हाभावः
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com