________________
२२११ ]
अपायक -सुतं
[ ३७
तस्मा हवे जागरियं भजेथ आतापी भिक्खु निपको झानलाभी 2 । संयोजनं जातिजराय छेत्वा इधेव सम्बोधि मनुत्तरं फुसे 'ति ॥ अयम्प अत्यो बुत्तो भगवता इति मे सुतन्ति ॥ १० ॥
( ४८ - अपायिक सुत्त २।२।११ )
वृत्तं तं भगवता वुत्तमरहता' ति मे सुतं - "द्वे' मे भिक्खवे ! अपायिका नेरयिका इदमप्पहाय । कतमे द्वे ? यो अब्रह्मचारी ब्रह्मचारी' पटिञ्ञो, यो च परिपुण्णं परिसुद्धं ब्रह्मचरियं चरन्तं अमूलकेन अब्रह्मचरियेन अनुद्धंसेति । इमे खो भिक्खवे ! द्वे अपायिका नेरयिका इदमप्पहाया'ति । एतमत्थं भगवा अवोच तत्थेतं इति वुच्चति
0
अभूतवादी निरयं उपेति यो वापि कत्वान करोमि चाह । ० । उभो' पि ते पेच्च 1 1 समा भवन्ति निहीनकम्मा मनुजा परत्थ ॥ कासावकण्ठा बहवो पापधम्मा असञ्ञ्ञता ।
पापा पापेहि कम्मेहि निरयन्ते उपपञ्जरे ॥
सेय्यो अयोगुळो' 2 भुत्तों तत्तो 13 अग्गिसिखूपमो । यञ्चे' * भुञ्जेय्य दुस्सीलो रट्ठपिण्डं असञ्ञ्ञतो 'ति ॥ अयम्प अत्यो वृत्तो भगवता इति मे सुतन्ति ।
2 °ई, D.M.; °इ, अन्येषु ह०
3f, B.
1 इ सर्वत्र ह ४८. 4 आपायिका, M. 5 इबप्प', D.E.; इधमप्प, B. 6°इ, P. Pa; त्यक्तः B. C. 7°ई, M.; इ, B. C. P. Pa; त्यक्त: D.E. 8 त्यक्त: C. इमाः ति त्रो गाथा धम्मपदेऽपि ३०६-८ 9f, P.Pa. 10न करोमि चाह, M.; न करोमीति चाहं, P. Pa; 'वाह, D.E. करोमि (नास्ति-न) तीह, C.; न करोमिहि आह, B.; A. यो वा पन पापकम्मं कत्वा नाहं एवं करोमीति आह; द्र० ( Fausboll), 11 पच्च, B. C. D. Pa. 12 °गुलो, D.E.; 13 अत्थो, C. 14 यञ्च, C. अन्त्या गाथा ९१ सुत्तेऽपि
धम्मपदं . P.394. अगुळ्हो, B.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com