________________
३८ ]
इतिवृत्त के
( ४६ - दिट्टिगत सुत्त २।२।१२ )
।
5
7
1
बुत्तं तं भगवता वुत्त मरहता' ति मे सुतं - " द्वीहि भिक्खवे ! दिट्ठिगतेहि परिपुट्ठिता देवमनुस्सा ओलियन्ति एके अतिधावन्ति एके चक्लुमन्तो च परसन्ति । कथञ्च भिक्खवे ओलियन्ति 3 एके ? भवारामा * भिक्खवे ! देवमनुस्सा भवरता भवसम्मुदिता ते भवनिरोधाय धम्मे देसियमाने चित्तं न० पक्खन्दति न पसीदति न सन्तिट्ठति नाषिमुच्चति, एवं खो भिक्खवे ! ओलियन्ति 10 एके । कथञ्च भिक्खवे ! अतिधावन्ति एके ? भवेनेव खो पनेके अट्टियमाना हरायमाना जिगुच्छमाना 14 विभवं अभिनन्दन्ति । यतो किर भो परम्मरणा, उच्छिज्जति विनस्सति न होति परम्मरणा एवं सन्तं एतं पणीतं एतं यथावन्ति 17 ! एवं खो भिक्खवे ! अतिधावन्ति एके । कथञ्च भिक्खवे ! चक्लुमन्तो परसन्ति ? इध भिक्खु भूतं भूततो परसति, भूतं भूततो दिस्वा भूतस्स निब्बिदाय विरागाय निरोधाय पटिपन्न होति, एवं खो भिक्खवे ! चक्मन्तो परसन्तीति एतमत्वं भगवा अवोच, तत्येतं इति वुच्चति
अयं अत्थो 15 कायस्स भेदा
9
ये 20 भूतं भूततो दिस्वा भूतस्स च अतिक्कमं ।
यथाभूते । विमुच्चन्ति भवतण्हापरिवखया ।
21
,
[ २।२।१२
1
४९. ओलीय, E. A. a. 2 त्यक्तः D.E.
बोलीय C. E.
4
5
6 नचितं
भवरामा, B. D.E.M. समुदिता, B. M. 7 न्धति, C. Aa 8 नसम्पसीदति, D. E.; नप्पसीदेति, Pa.; त्यक्तः C 9 fr, B.P.Pa. 10 ओली, E. Pa. पुस्तके – “खो भिक्खये. ( सुत्त ०५१ ) -- सन्दर्भों न न दृश्यते. भवन्ति B. 12 अट्टियन्ति o Journ. P. T. S. 1886. p. 104; अत्थियमाना ति ( ? ).. पीलियाना A
11 अभि
अरुपधातु
18 A. व्याख्यायते - हराव' लज्माना । P; जिगुच्छयमाना, D.E. 16 पनी, C.Aa. 1 एतं यथावन्ति D; च धावन्ति P; यथा च एतं धावन्ति, C. C.D.E.P.
वयाभूतं D.E.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
19 C.M.P. योजितः च; B योजितः व.
1
14 जिकुच्छ B; जिकु 15 अत्था, M.; अता, D.E.
यायावन्ति, E. M.; यथा एवं अति धावन्ति B. 1 वक्तः
18
20यो, M.
www.umaragyanbhandar.com