________________
तिक. ५।८ ] कल्याण-सुत्तं .
[८१ ६६-काम-सुत्तं [तिक, ५।७] कामयोगयुत्तो भिक्खवे भवयोगयुत्तो आगामी होति आगन्ता इत्थत्तं; कामयोगविस त्तो' भिक्खवे भवयोगयुत्तो' अनागामी होति अनागन्ता इत्यत्तं; कामयोगविसत्तो भिक्खवे भवयोगविसअत्तो' अरहा1 0 होति खीणासवो ति। कामयोगेन सङ्घत्ता11 भवयोगेन चूभयं । सत्ता गच्छन्ति संसारं जातिमरणगामिनो1॥ ये च कामे पहन्त्वान14 अप्पत्ता आसवक्खयं ।। भवयोगेन सऋता अनागामीति वुच्चरे॥ ये च खो चिन्नसंसया 7 खीणमानपुनब्भवा । ते वे18 पारंगता19 लोके ये पत्ता20 आसवक्खयन्ति ॥७॥
ततियभाणवारं ।
६७-कल्याण-सुत्तं [तिक, ५।८] कल्याणसीलो भिक्खवे भिक्खु कल्याणधम्मो कल्याणपञो इमस्मिं धम्मविनये केवली21 सितवा उत्तमपुरिसो तिवुच्चति। कथञ्च भिक्खवे भिक्खु
1 आगामी, M.; अनागामि, B.C.D.E.; अघो आगामि, P.; अधोभागामि, Pa. 2 आगन्ता, केवलं M.; शेषेषु ह. आगन्त्वा , A. अपि (आगमनधम्मो--इति वृत्तिः). 3 इत्थत्थं, C.P. 4 योगसञ्जत्तो,C. 5 °योगविसंयुत्तो, B.C.P. Pa., 6°ई, केवलं M.; शेषेषु ह० °इ, 'अनागन्ता, केवलं M.; अनागता, B.; शेषेषु ह० °अन्त्वा। भवराग', B.; भवयोग°, P. अरह, C.; अरहं, D.E.P.Pa. 10 cp. अङगु०-निकाये चतु० निपा ०१०१३ 11 सत्था, B.P. 12शेषेषु ह. किन्तु
M. योज्यतें-ति;°गामिनो ति, B.P.Pa; °गामिनन्ति, C.D.E. 13पहन्ता न, B.P.; पहत्वान, D.E. 14 °क्खयन्ति, B.C. 1 सर्वत्र ह० संय। 16चिन्नसंसया, C.M.Aa; भिन्न', B.; तिन्नसंसारं, D.E.; खीणसंसारा, P. °रो, Pa. 17वो, P.; व, C.D.; चे, B. 18पायंग, P.; पार गता, D.E. 1 सत्ता, B.C.; भत्ता, Pa. 20केवलं, B.C.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com