________________
इतिवृत्तकं
[ तिक. ५१६
उपपरिक्खेय्य', यथा यथा उपपरिक्खतो वहिद्धा चस्स विआणं अविक्खित्तं होति अविसटं " अज्झत्तं असण्ठितं अनुपादाय अपरितस्सतो आयति जातिजरामरणदुक्ख समुदय - सम्भवो न होतीति ।
सत्तसङ्गापहीनस्स 10 नेत्तिच्छिन्नस्स भिक्खुनो ।
विक्खीणो जातिसंसारो नत्थि तस्स पुनब्भवोति ॥ ५ ॥
८० ]
६५ – उपपत्ति-सुत्तं [तिक, ५२६]
तिस्सो इमा भिक्खवे कामुपपत्तियो 12 । कतमा तिस्सो ? पच्चुपट्ठितकामा 13 निम्मानरतिनो परनिम्मितवसवत्तिनो 14 | इमा खो भिक्खवे तिस्सो 15 कामुपपत्तियो' ति ।
पच्चपट्ठितकामा च ये देवा वसवत्तिनो । निम्मानरतिनो देवा येचञ्जे कामभोगिनो ॥
इत्थभावञ्ञथाभावं ' कामभोगेसु पण्डितो 17 । सब्बे परिच्चजे 18 कामे ये 19 दिब्बा ये च मानुसा ॥ पियरूपसातगधितं 20 छेत्वा सोतं 21 दुरच्चयं 22 । असेसं परिनिब्बन्ति असेसं दुक्खमच्चगुं 23 ॥ अरियद्दसा 24 वेदगुनो 25 सम्मदञ्जय पण्डिता । जातिक्खयम 26 भिञाय ना गच्छन्ति पुनब्भवन्ति ॥ ६ ॥
4 पस्स, असण्ठिता,
1 उपरुपरिक्खेय्य, B.; उपपरिक्वेय्यं, P. Pa 2 यथा यथायं, D.E.; यथा यथस्सुपपरिक्खतो, P. Pa 3 क्खितो, C; क्खितो, B. D.E. 5 fard, C. 6 arfer, B.; °, C. D. E.; असण्डितं, P. 8 अनुप्पा, C. 9 आर्यात, M.; इ 10 तत्थसङग, C. 11 विक्खनो, C. 14 परिनिम्मितवस्स, B. इत्थ, ° B. 17 सण्ठिता, D.E. 19 ये च विप्पां, P. Pa; ते मिब्बा, C.
12
13 ° कामो, B. C.
16 इत्थिभा, ° C .; न B. ; परिब्बजे, P.
22 अज्जगुं,
20 ° सातगीधतं, B.M.; cp उदानं II. 7. पियरूपसातगधिता वे देवकाया पुथुमनुसा च; सातराधितं, C; सातरामितं, B.; 'सातरूपगीधतं, D.E. P. Pa; Aa. अपि द्र० सु० १०९ 21 तं दुच्चरयं, C. B.; अज्झगू, D.E.; द्र० सुत्तं ९३ 23 अरियद्दसा, B. D.E.M.P.Pa.; अरियन्तसा, C; द्र० सु० ९३ गाथा यत्र सैव 24 ° गुणो, C. E.; गुणा, 26 कामरागयुत्तो, B.
B.
25 ° M.; शेषेषु ह०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
15
अन्येषु हू० कामूप, E. नास्ति B. C. 18 परिचज्जे,
www.umaragyanbhandar.com