________________
तिक. ५०५ ]
उपपरिक्खय-सुत्तं
मोहग्ग पन सम्मूळ्हे । अरियघम्मे अकोविदे । एते अग्गी अजानन्ता सक्कायाभिरुता पजा ॥ ते वड्ढयन्ति निरयं तिरच्छानञ्च योनियो । असुरं पेत्तिविसयञ्च अमुत्ता मारबन्धना । ॥ ये च रत्तिं दिवा युत्ता सम्मासम्बुद्धसासने । ते निब्बापेन्ति रागरंग निच्वं असुभसञ्जिनो ॥ दोसग्गिं 10 पन मेत्ताय निब्बापेन्ति नरुत्तमा । मोहग्गिं पन पञ्ञाय 11 यायं 12 निब्बेधगामिनी 13 ॥ ते निब्बापेत्वा निपका रत्तिन्दिवमतन्दिता 14 |
असेसं परिनिब्बन्ति असेसं दुक्खमच्चगुं 1 5 ॥
6
अरियद्दसा 10 वेदगुनो 17 सम्मदञ्जाय पण्डिता । जातिक्खयम 18 भिनाय नागच्छन्ति पुनब्भवन्ति ॥४ ॥
६४ – उपपरिक्खय सुत्तं [तिक, ५२५]
तथा 1 9 तथा 19 भिक्खवे भिक्खु
[ ७९
B.
संमुऴ्हे, B. Pa; स्मूळ्हो, D. E.; सं, C. P. ( उ ) ; समुळ्हो, 2 अकोविदो, C. D. E.; विषे, P; विधो, B. P.Pa. + वड्ढयन्ति, M.; वडय्हन्ति ( ? ), Pa; वहिन्ति, C. योनिया, P. Pa; योनिसो, C.
3 अजानन्तो, वप्पय्हन्ति, P;
6 असुरं ( = असुरनिकायं ? ), D.E.M.P.; असुरे, B. Pa.; पित्ति, B. C. M.P. Pa; विसयं नास्ति च M.
अँ, D. E.;
नास्ति C. 9 हूँ, M.; अन्येषु ह० इं, 10 °ई, M.; अन्येषु ह० इ । 11 सञ्जाय C. 12 नास्सि D.E. 13 ° गामिनं, M. 14 रति दिवा अतन्तिता, B. 15 अन्चगुं, M.; अच्चगू, C.; अज्जगू, B.; अज्झगा, D. E. P.; अञ्चगा, Pa. अरियदुसा, D.E.; अरियद्धसो, B. C; अरियस्स, ( अरियत्यसा ति, Aa) अशुद्धिरत्र द्र० सुतं ९५ 17 गुणो, D.E.P.; गुना, B.; गुणा, C. 1 तथागता, C.
16 अरियद्दसा, M. P . ; Pa; A हन्तलेखेपि यत्र सैव गाथा उपलभ्यते 18°म्, M. अन्यत्र ह
Shree Sudharmaswami Gyanbhandar-Umara, Surat
असुर, C.; मान, B.
www.umaragyanbhandar.com