________________
३४ ]
इतिवृत्तकं
[ २।२।८
परिक्खीणभवसंयोजनो सम्मदज्ञाविमुत्तो। तस्स तिद्वन्ते'व पञ्चिन्द्रियानि येसं अब्रिघातत्ता मनापामनापं पच्चनुभोति, सुखदुक्खं पटिसंवेदियति । तस्स यो रागक्खयो दोसक्खयो मोहक्खयो, अयं वुच्चति भिक्खवे ! सउपादिसेसा निब्बानधातु। कतमा च भिक्खवे ! अनुपादिसेसा निब्बानधातु ? इध भिक्खवे ! भिक्खु अरहं होति खीणासवो वुसितवा कतकरणीयो ओहितभारो अनुप्पत्तसदत्थो परिक्खीणभवसंयोजनो सम्मदचाविमुत्तो। तस्स इधेव भिक्खवे! सब्बवेदयितानि अनभिनन्दितानि सीतीभविस्सन्ति,7 अयं वुच्चति भिक्खवे ! अनुपादिसेसा निब्बानधातु । इमा खो भिक्खवे ! द्वे निब्बानधातुयो'ति ।
एतमत्थं भगवा अवोच; तत्थेतं इति वच्चतिदुवे इमा: चक्खुमता पकासिता निब्बानधातू अनिस्सितेन तादिना । एका हि धातु इध दिट्ठधम्मिका सउपादिसेसा भवनेत्तिसङखया । अनपादिसेसा पन सम्परायिका।। यम्हि निरुज्झन्ति भवानि 2 सब्बसो॥ ये एतदज्ञाय पदं असङखतं विमुत्तचित्ता] 3 भवनेत्तिसङखया । तेधम्मसाराधिगमा । खये रता पहंसु ते सब्बभवानि तादिनो' ति॥ अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ।।७।।
(४५-पटिसल्लान-सुत्त २।२।८) वुत्तं हेतं भगवता वुत्तमरहता ति' मे सुतं-"पटिसल्लानारामा भिक्खवे ! विहरथ पटिसल्लानरता अज्झत्तं चेतोसमथमनुयुत्ता अनिराकतज्झाना
1 संज्ज., B.C.M. 2 °त्था C.P. अविगत° P.Pa. 3 °इयाति' D.E.; वेदेति M.Aa. + यो. C. M. P. (Pa. रोयागकक्खयो) च A., खो. B.; त्यक्तः D.E. देवयितानि (नास्ति--सब्ब), B.
सारि°, D.E. दुवे इमा, M.; द्वे इमा, B. C. P. Pa.; द्वेमा, D.E. 9 °ऊ, M.; °उ अन्येषु हस्त०. 10 °ऊ, M. 11 °ई पि कम्हि D.E. 12कवानि. C. 13 विमत्त° M.A.: विमत्ति, अन्येष हस्त० 14 एते, C. 15 शुद्धः पाठः केवलं M.A.; धम्म, B.C. Pa:; 16°साराधिगमक्खये, Pa.;
चाराधिगमक्ख°, P.; °साराधितमक्ख°,D. E. °साराधिकम्मक्खरेयता, B.; सारथिकम्मकखयेरथा, C. 17 पहिंसु, P.Pa.
४५. 1 °रतानं, C. चेत् अनुप° अनिरागतमनुयुत्ता, Pa.; अनिरागमनुयुत्ता, C. 3 °जमानानं, B.; अनियाकतझाना, C.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com