________________
२।२७ ]
धातु-सुत्तं
[ ३३
(४३--अज्ञात-सुत्त २।२।६) 1 वुत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं-"अत्थि भिक्खवे ! अजातं अभूतं अकतं असङखतं। नो चे तं भिक्खवे ! अभविस्स अजातं अभूतं अकतं असंखतं नयिध जातस्स भूतस्स कतस्स सङखतस्स निस्सरणं पञ्जायेथा'ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
जातं भूतं समुप्पन्नं कतं सद्भखतमद्धवं । जरामरणसङ्गतं रोगनीळं पभङगुणं । आहारनेत्तिप्पभवं नालं तदभिनन्दितुं ॥ तस्स निस्सरणं सन्तं अतक्कावचरं धुवं । अजातं असमुप्पन्नं असोकं विरजं पदं 0 निरोधो दुक्खधम्मानं सङखारूपसमो सुखो' ति ॥ अयम्पि अत्थो वुत्तो भगवता इति मे सूतन्ति ॥७॥
(४४-धातु-सुत्त २।२।७ ) वुत्तं हेतं भगवता वुत्तमरहताति मे सुतं-द्वे'मा भिक्खवे! निब्बानधातुयो। कतमा द्वे ? सउपादिसेसा च11 निब्बानधातु अनुपादिसेसा चा निब्बानधातु । कतमा भिक्खवे ! सउपादिसेसा निब्बानधातु ? इध भिक्खवे! भिक्खु अरहं होति खीणासवो सितवा कतकरणीयो ओहितभारो अनप्पत्तसदत्थो
४३. 1 इति A. च D.E.P. Pa. (खण°, D.E.); B.C.M. तेसं खीणा पुनन्भवाति। 2 अभविस्सा, B. नयिधम्मजातस्स, D.E. + पञ्चायतीति, M. .अन्धुवं, C.; अधूवं, B.; नीलं, M.; °निडं, C.; °निर्दे, P. Pa च A.; °निद्वं, B.; वोगनिन्दं, D.E. (पूर्वतनाः शब्दा अशुद्धाः D.E.); A अक्खिरोगादीनं अनेकेसं रोगादीनं पुलवकन्ति (?); रोगनिद्द (?); द्र० धम्म० गाथ था १४८ Child. Dict. S.V. निड्ढं। आहारेनेत्ति°, C.; आहारेनेत्थि°, B.; आहारनेत्तिप्पभवन, D.E. अतक्करजरं, C. परं, D.E. 10 पजं, C.
४४. 11 त्यज्यते D.E.Pa. 12 त्यज्यते D.E. 13 B.M. योज्यते-स्व. 14 °षबत्यो B.
Shree Sudhammaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com