________________
३२ ]
इतिवुत्तकं
[ २।२।५
पिहयन्ति सपञानं सरीरन्तिमधारिनन्ति । अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥४॥
( ४२ –धम्म-सुत्तं २।२।५) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं-"द्वे मे भिक्खवे ! सुक्का धम्मा लोकं पालेन्ति । कतमे द्वे ? हिरि च ओत्तप्पञ्च । इमे चे भिक्खवे ! द्वे सुक्का धम्मा लोकं न पालेय्यु, नयिध पञआयेथ माता'ति वा मातुच्छा'ति वा मातुलानीति वा आचरियभरिया'ति वा गरूनं दारा तिवा, सम्भेदं लोको अगमिस्स यथा अजेळका 0 कुक्कुटसूकरा सोनसिङगाला 1 । यस्मा च12 खो भिक्खवे! इमे द्वे सुक्का धम्मा लोकं पालेन्ति, तस्मा पञ्जायति13 माता'ति वा मातुच्छा'ति वा मातुलानीति वा आचरियभरिया ति वा गरूनं दारा ति वा'ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
येसं 14 हिरिओत्तप्पं सब्बदा च न विज्जति । वोक्कन्ता 15 सुक्कमला ते जातिमरणगामिनो। येसञ्च 16 हिरिओत्तप्पं सदा सम्मा17 उपट्ठिता । विरुळहब्रह्मचरिया ते सन्तो खीणपूनब्भवा'ति । अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥५॥
। पिहयन्ति सुपज्जानं, D.E.; अन्येषु हस्त० A. पुस्तके च-पिहन्ति हास-पञ्ञानं; A.व्याख्यायते--....निब्बानसच्छिकिरियाहावेदतुट्टिपामोज्ज बहुळताय हासपञ्ज्ञानं; पिहन्तिहा-पुराण प्रमावपाठः, पिहयन्ति--स्थाने। सरियन्तिमसरिरन्ति, B., A. अन्तिमसररीधारिनं ।
42. C. योज्यते धम्मे। 'चे' B.Pa.; से. P.ट्रे. C.M.; त्यज्यते D.E त्यक्तः M. न इध D.E. गुरुनं, P.Pa. 8वा ति, C. अगमिस्स, D.E.M.; आगमिस्सति, B.C.P.Pa. छ । यथाजळका B.; यथा अजेलका, C.D.E. 11 सोन, C. ण, D.E.P.Pa. सोणा वा, B; सिगाल, E.Pa. त्यक्तः C. 13 सा°,C. पायथ, D-B 14वे C. 15वोक्कन्तं P. वोक्कमन्ति,. Pa 16°चे M. 1धम्मा,C.P.Pa.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com