________________
२।२।४ ]
पञ्जा-सुत्तं
[ ३१
।
ततो पापं पसवति अपायं तेन गच्छति ॥ तस्मा छन्दञ्च लोभञ्च 3 अविज्जञ्च+ विराजयं विज्जं उप्पादय : भिक्खु सब्बा दुग्गतियो जहेति ॥ अयम्पि अत्थो वुत्तो भगवता' ति मे सुतन्ति ॥३॥
पठमभाणवारं ॥१॥
(४१-पञ्जा-सुत्तं २।२।४ ) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं "ते भिक्खवे ! सत्ता सुपरिहीना ये अरियाय पाय परिहीना; ते दिट्ठ चेव' धम्मे दुक्खं विहरन्ति, सविघातं सउपायासं सपरिळाहं, कायस्स भेदा परम्मरणा दुग्गति' पाटिकङ्खा । ते भिक्खवे ! सत्ता अपरिहीना ये अरियाय पञ्जाय, अपरिहीना; ते दि8 चेव' धम्मे सुखं विहरन्ति, अविधातं अनुपायासं अपरिळाहं, कायस्सा भेदा परम्मरणा सुगति पाटिकङ्खा'ति। एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चतिः--
पञ्चाय परिहानेन पस्स लोकं सदेवकं । निविट्ठ नामरूपस्मि इदं सच्चन्ति + मञति ॥ पञ्जा हि सेट्ठा1 5 लोकस्मि यायं निब्बेधगामिनी16 । या च सम्मा 17 पजानाति जातिभवपरिक्खयं ॥ तेसं देवा 18 मनुस्सा च 1 9 सम्बुद्धानं सतीमतं 20 ।
1 अपायन्तेन, B.C.M. चन्धा, C.; इच्छञ्च, D.E.Aa. लोकञ्च, D.E. अविज्जाच, C.P.Pa. विराजियं, D.C. उपादयं, M.; उपादियं C.
४१. दिव M.; द्र० सुत्त० २९ इति. B. च--योज्यते. 9 °ति' B.; सुग्गति, D.E. 10परिहिना, B. 11कायस्स............वुच्चतित्यक्तः D.E. सुग्गति, B. 1 परिहीनेन, C.; °हिनेन, P.Pa. 1 + वुच्चन्ति, C. 15 सेट, C.; सेट्ठ, B. 16°ई D.E.M.; °F B.C.P.Pa. 17M.A. पुस्तकयोः M. पुस्तकेऽस्ति-याय सम्मा; A. पुस्तके-या च, संम्मा अविपरीतं जानाति; C. या च यस्मा; अन्येषु हस्त० सा च यस्मा। 18देव, D.E.Pa. 19वा, B.; वि, P.; मनुस्सानञ्च, Pa. 20सति', B.P.Pa.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com