________________
६० ]
इतिवृत्तकं
असन्ते नुपसेवेय्य सन्ते सेवेय्य पण्डितो । असन्तो निरयं नेन्ति सन्तो पापेन्ति सुग्गतिन्ति ॥ अयम्प अत्यो वुत्तो भगवता इति मे सुतन्ति ॥७॥
[ तिक. ३१३१९
७७ –– भिन्दन-सुतं [३।३३८]
वृत्तं तं भगवता वुत्तमरहता ति मे सुतं । भिन्दन्तायं भिक्खवे कायो, विणं विरागधम्मं, 3 सब्बे उपधी अनिच्चा दुक्खा विपरिणामधम्मा ति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति ' -
कायञ्च भिन्दन्तं गत्वा विञ्जाणञ्च विरागुणं ।
उपधीसु भयं दिस्वा जाति मरणमझगा ।
संपत्वा परमं सन्तिं कालं कझखति 10 भावितत्तो 1 1 ति ॥ अयम्पि अत्थो वृत्तो भगवता इति मे सुतन्ति 1 2 ॥८॥
७८ - धातु सुतं [३।३/६]
वृत्तं तं भगवता वुत्तमरहता ति मे सुतं । 13 धातुसो 14 भिक्खवे सत्ता सत्तेहि। सद्धि 5 संसन्दन्ति समेन्ति, हीनाधिमुत्तिका सत्ता हीनाधिमुत्तकेहि सत्तेहि
सुगतिन्ति, B. P. 2 भिन्दन्तायं, M.; भिन्नोयं, B. C.; भिदरायं, D.E. (rorai उद्दाने च संस्कृते भिदुर); भिख्यं, P; भिरुभयं Pa. A. पाठद्वयं ( भिन्दन्तायं च भिदुरायं ? ), किन्तु हस्तले० अशुद्ध: ( पिण्डायन्ति पिण्डतो अयं कायो तिभिरु भेदनसीलो तिनरायन्ति पि पाठो); व्यख्याति भेवनसीलो । 3 विरागध्°, B.A.; विरागूध्°, M.D.E.; विरागुघ्, C. P . ; द्र० गाथा । °ई, केवलं M.; अन्यत्र इ | एतम्, केवलं M. • भिन्दन्तं केवलं M.; भिन्दनं, B. P . Pa.D. E.; भिन्नंतं, C. विरागुणं, C.P.; °नं, B.M.Pa; पभंगुणं, D.E. 8 अञ्जग्गा, M. सन्ति, D.E.P. A. ; सन्तं, B. C. M.Pa 10 काल संखति, D.E. 11 ° अत्तो, D.E.M.; 'अत्थो, B.C.P.Pa. 12 अयम् केवलं M. 13 पाठानुसारत, तत पर अतीतम्पि, अनागतम्पि, एतरहिपि... नास्त्यन्येषु अतीतम्पि, D. E. शयति अन्येषु हस्तलेखेषु तु साधारणोपन्यसि B. C. इत्यतः प्राक् अतीतेपि भिक्खवे, ततः परं अद्धानं Pa. पूर्वस्मात् पश्चात् सन्तः अतितं पि भिक्खवे अद्धानं (धातुसो ) प ( हिनाधिमुत्तिका); P. पूर्वस्मात् पश्चात् समेन्तिः अतितं पि भक्खु अद्ध धात् व सत्ता संसन्दन्ति समेन्ति ( हिवाधिम् ). 14 धातुसोव, D.E. 15 त्यज्यते D.E.P.Pa.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com