________________
१।३।४ ]
वेपुल्लपब्बत-सुत्तं
दानञ्च समचरियञ्च मेत्तचित्तञ्च । भावये ॥ एते धम्मे भावयित्वा तयो सुखसमुद्दये " । अब्यापज्झं सुखं लोकं पण्डितो उपपज्जतीति ॥ अपि अत्थो वृत्तो भगवता इति मे सुतन्ति ॥ २ ॥
( २३ – उभो अत्य- सुत्तं १।३।३ )
वृत्तं तं भगवता वृत्तमरहता, ति मे सुतं - " एकधम्मो भिक्खवे ! भावितो बहुलीको उभो अत्थे समधिगय्ह तिट्ठति दिट्ठधम्मिकञ्चेव अत्थं सम्परायिकञ्च । कतमो एकधम्मो ? अप्पमादो कुसलेसु धम्मेसु । अयं खो भिक्खवे 5 ! एकधम्मो भावितो बहुलीको उभो अत्थे समधिगय्ह तिट्ठति दिट्ठधम्मिकञ्चेव अत्थं सम्परायिकञ्चा'ति । एतं अत्यं भगवा अवोच, तत्थेतं इति वुच्चति
अप्पमादं पसंसन्ति पुञ्ञकिरियासु पण्डिता । अप्पमत्तो उभो अत्थे अधिगण्हाति पण्डितो ॥
दिट्ठे धम्मे च यो अत्थो यो च'त्यो सम्परायिको । अत्थाभिसमया' धीरो पण्डितो ति पवुच्चतीति ॥ अयम् पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥ ३ ॥
(२४ - वेपुलपब्बत - सुत्तं १ | ३ | ४ )
वृत्तं तं भगवता वृत्तमरहता' ति मे सुतं - " एकपुग्गलस्स भिक्खवे ! कप्पं
1 मेत्ता B. 2° समुद्दये, M.; ° समुदये, P. प; सुखे समुद्दिसे, B.; ततो सुखसमुद्दिस्से, C.; यो सुखसमुद्रिये; D.; समुद्रिये, E; A. केवलं— सुखसमुद्रिये ( ? ) ति सुखानिसं से आनिसं सफलम्पि ने सं सुखमेवा - ति दस्सेति अब्यापज्झं ...; सुत्ते ६० अपि, गाथाद्वयमिद, समुहये -- इति शुद्धतमः । एतादृशः शब्दः तेलकटाहगाथायां ८९ - दानादिपुञ्ज्ञकिरियानि सुखुद्रयानि कत्वा, द्र० अङगुत्तर. Part. I. p. 97.
२३ + समधिग्गय्ह D.प. 6 समधिग्गयह, D. P. Pa 8 अत्ताभि, ° P. Pa
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ १५
3
ज्ज, B.M.
भिक्खु, C. क्रियासु M.
5
www.umaragyanbhandar.com