________________
तिक. ४१७ ]
८६-धम्म-सुत्तं
सत्थवाहेन। अनुत्तरेन सुदेसितं मग्गमनुक्कमन्ति। इधेव दुक्खस्स करोन्ति अन्तं ये अप्पमत्ता सुगतस्स सासने ति ॥५॥
८५-असुभ-सुत्तं तिक, ४।६] असुभानुपस्सी भिक्खवे कायस्मि विहरथ, आनापानसति च वो अज्झत्तं परिमुखं सूपट्टिता होतु सब्बसंखारेसु अनिच्चानुपस्सिनो विहरथ' । असुभानुपस्सीनं भिक्खवे कायस्मि विहरतं यो सुभाय धातुया रागानुसयो सो पहीयति' । आनापानसतिया1 0 अज्झत्तं परिमुखं सूपट्रिताय11 ये
बाहिरा वितक्कासया विघातपक्खिका ते न होन्ति । सब्बसंखारेसु अनिच्चानुपस्सीनं विहरतं या अविज्जा सा पहियति,13 या विजा सा उप्पज्जतीति।
असुभानुपस्सी कायस्मि आनापाने14 पतिस्सतो।। सब्बसंखारसमथं पस्सं आतापी16 सब्बदा॥ स वे17 सम्महसो18 भिकख यतो तत्थ विमुच्चति । अभिज्जावोसितो सन्तो स वे19 योगातिगो20 मुनीति ॥६॥
८६-धम्म-सुत्तं [तिक, ४।७] धम्मानुधम्मपटिपन्नस्स भिक्खुनो अय मनुधम्मो होति, वेय्याकरणाय? धम्मानुधम्मपटिपन्नो, यन्ति,23 भासमानो धम्मनेव भासति नो अधम्म,
1 सत्त, C.D.E.P. 2 अनुग्गमन्ति, M. 3 आणापाणा स', B. 4 °सति चरो, D.E.; °सति ते, C. 5सु, सर्वत्र; सुपतिद्विता, B.C.P. होतु ति, P.&Pa.; होति, C.; होथ, M.; होन्ति, B. 7 विहरथ, P.Pa.; नास्ति B.C.D.E. 8 विहरथ, B. पहिय्यति, B.M.P.Pa.; पहिय्यति, C. 10 आनापाणास', B. 11 सु सर्वत्र; सुपतिहिताय, B.C.Pa. 12 °आसिया, B.C.; वितक्का विसया, D.E. 1पहियति, C.; पहिय्यति, B.M.P.Pa. 14आणायान, D.; आनायाण, E. 15सतिसतो, D.E.; सतियतो, B.C. 16 °इ सर्वत्र हस्तलेखे 17वे, D.E.M.; चे, B.C.P.Pa. 18सम्मदस्सो, M.P.Pa.; सम्प', B.; सम्मदसो, C.; समद्दसो, D.E. 19स वेय्यगातिगो, P.; स वे योगातितो, D.E.; स चे योगाति (नास्ति गो मुनीति), Pa.; °सङगातिगो, B.M.; °गा, C. चरमा गाथा सू सुत्ते ५३ च ७२ 20 नास्ति P.Pa. 21 °करणस्स, C.; करणिय, P.Pa. धम्मानुधम्मपटिपन्नो, यन्ति केवलं M. च Aa., न चैतद० येषु हस्त
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com