________________
५४ ]
इतिवृत्तकं
[ ३३३३३
वहुस्सुतो पुञ्जकरो अप्पस्मि इध जीविते । कायस्स भेदा सप्पञ्चो 1 सग्गं सो उपपज्जतीति ॥ अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ।।२।।
(७२-निस्सरण-सुत्तं ३।३।३ ) 72. (Tik. III. 3) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं-"तिस्सो इमा भिक्खवे! निस्सरणिया धातुयो। कतमा तिस्सो? कामानमेतं निस्सरण यदिदं नेक्खम्म, रूपानमेतं निस्सरणं यदिदं आरुप्पं +, यं खो पन किञ्चि भतं सङखतं पटिच्चसमुप्पन्नं निरोधो तस्स निस्सरणं। इमा खो भिक्खवे ! तिस्सो निस्सरणिया 7 धातुयोति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति :--
कामनिस्सरणं 8 गत्वा रूपानञ्च 9 अतिक्कम 10 । सब्बसखारसमथं फुसं 11 आतापी 12 सब्बदा ॥ स वे 13 सम्मइसो 14 भिक्खु यतो तत्थ 15 विमुच्चति । अभिआवोसितो 16 सन्तो स वे17 योगातिगो18 मनी'ति । अयम्पि अत्यो वत्तो भगवता इति मे सुतन्ति ॥३॥19
सम्बो , B. उप्पज्ज°, Pa.; उपज्ज°, P.
७२. 3 निस्सरणिया, B.M.P.Pa.; निस्सरणिया ति निस्सरणपटिसंयुत्ता, A.; °णीया, C.; निस्साराणिया, D.E. ( D.); निस्सारणीया, Child. Dict. + आरूपं, P.Pa. त्यक्तः D.E. 6 असङखतं B.C. निस्सारणिया, D.; °आणिया, E.; निस्सरणधा°,C. 8 निस्सारणं, D.E. रुप्प , P.Pa. 10 °क्कम्म, P.Pa. 11 फुसं, M.; फुसन्तो, A. (हस्तलेभे-सुस°); फस्सं, Pa.; वस्सं, P.; पस्सम्-(आतापि), D.E.; सयं, B.C. 12 °ई, M.; °इ. 13चे B.C. Pa.: त्यक्तः P. 1+ सम्मदसो, M. 15 यतोतित्थ, D.E.; यथा कत्थ, C. 16 उषप्लवः C. Pa; तथैव
सुत्ते [सन्त] तरो ति ...... अप्पजानन्ति (?)-इति प्रक्षिप्तःपाठ उभयोर्हस्त० ! अभिम [ प्रक्षेपः] अहोसितो सन्तो, C. 17 चे, B.C.P.Pa. 18 °आतितो, D.E. 19 द्वितीया गाथा ५३,८५ सत्रयोरपि०
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com