________________
चतु. १३ ] लोक-सुत्तं
[ १०१ कायो असारद्धो, समाहितं चित्तं एकग्गं, सयानो पि भिक्खवे भिक्खु जागरो एवंभूतो आतापी ओत्तप्पी सततं समितं आरद्धविरियो पहितत्तो ति वुच्चतीति।
यतं चरे यतं ति? यतं अच्छे 4 यतं सये। यतं सम्मिजये भिक्ख यतमेनं पसारये ॥ उद्धं तिरियं अपाचिनं यावता जगतो10 गति10 । समवेक्खिता वा11 धम्मानं खन्धानं उदयब्बयं ॥ एवं विहारिमा तापि सन्तवृत्ति। मनुद्धतं । चेतोसमथसामीचिं16 सिक्खमानं सदा सतं17 ।। सततं18 पहितत्तो ति19 आह भिक्खं 20 तथाविषन्ति21 ॥१२॥
११२-श्लोक-सुत्तं [चतु. १३] वुत्तं23 हेतं। भगवता वुत्तमरहता ति मे सुतं । लोको भिक्खवे तथागतेन अभिसम्बुद्धो, लोकस्मा तथागतो विसञ्जत्तो; लोकसमुदयो भिक्खवे तथागतेन अभिसम्बुद्धो, लोकसमुदयो तथागतस्स पहिनो; लोकनिरोधो भिक्खवे तथागतेन अभिसम्बुद्धो, लोकनिरोधो तथागतस्स सच्छिकतो; लोकनिरोधगामिनी पटिपदा भिक्खवे तथागतेन अभिसम्बद्धा23, लोकनिरोधगामिनी पटिपदा तथागतस्स भाविता। यं23 भिक्खवे सदेवकस्स लोकस्स17 समारकस्स सब्रह्म
सतं, B.C. 2 परे, D.E. सतं, B. 'विट्ठ, C. असे, B. समिज्जये, M.; °आये, D.E.; समिञ्चये, B.P.; सम्मिज्जेय्य, C. द्र० सुमङगलविलासिनी, I. p. 196. पयतमेनं, D.E.,° - मेन, P.Pa.; सत्, B. पस्सार', P.Pa.
अपाचीनं-इति कल्पनया (= हेद्वा, A.); अपाचिनं, P.Pa.; अपाचिनि, B;°नी, C.;अपामिन D.E.; अपास्वि, M. 10जगतो, P.; जागतो,Pa; जगता, D.E.; जरातो, B.C.; गती, D.E.; यावताच लोकगति M. 11 व D. E.; अन्यहस्त लेखयाठे-च; सम्मपेक्खिता चम्मानं, C. 12 °व्ययं, D.E.
13 °इम, M.; °s, B.C.D.E.Pa.; विहारति, P. 14 सर्वत्र ह. नास्ति ' 15 सन्ति, D.E.: वत्तिम, M.; °ई, D.E.; °इ, P.Pa.;
वुद्धि, B.C. 16 °समत',C.; इच', B.M.P.Pa.:., M.17 नास्ति Pa. ! नास्ति D.E. 19 पिहितत्तोपि, D.E. 20 °उ, B.C. 21 विदन्ति, D.E. संपूर्ण सू० अङगृत्त०-निक० (ed. Morris) चतु० २३ 23 वृत्तहेतं, B.P.Pa.;"चेतं, C. 24 °बुद्धा केवलं M., अन्येषु ह०, Morris अङगु०-नि०, I.c. °वृद्धो। 25 यं हि हि, नतु-यं, Pa.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com