________________
९२ ]
इतिवृत्तकं
[ चतु. ७
१०५-तण्हा-सुत्तं [चतु. ६] * चत्तारो-मे भिक्खवे तण्डप्पादा यत्थ भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति । कतमे चत्तारो? चीवरहेतु वा भिक्खवे भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति, पिण्डपातहेतु वा भिक्खवे भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति, सेनासनहेतु वा भिक्खवे भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति, इतिभवाभवहेतु वा भिक्खवे भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जति, इमे खो भिक्खवे चत्तारो तण्हप्पादा यत्थ भिक्खुनो तण्हा उप्पज्जमाना उप्पज्जतीति ।
तण्हादुतियो पुरिसो दीघमद्धानं संसरं । इत्थभावज्जथाभावं संसारं नातिवत्तति ।। एवमा' दीनवं जत्वा तण्हा दुक्खस्स सम्भवं । वीततण्हो अनादानो सतो भिक्ख परिब्बजे ति ॥६॥
१०६ --ब्रह्म-सुत्तं [चतु. ७] 10 सब्रह्म कानि भिक्खवे तानि कुलानि येसं पुत्तानं माता पितरो अज्झागारे पूजिता होन्ति । सपुब्बदेवतानि 1 भिक्खवे तानि कुलानि येसं पुत्तानं मातापितरो अज्झागारे पूजिता होन्ति। सपुब्बाचरियानि भिक्खवे तानि कुलानि येसं पुत्तानं माता पितरो अज्झागारे पूजिता होन्ति1 31 साहुनेय्यकानि1 + भिक्खवे तानि कुलानि
नास्ति D.E. 2 इतिभगवाभ,C. 3° भिक्खवे त°, B.C.; Pa. एतस्य सूत्रस्य गद्यभागेऽतिसंदिग्धः पाठः। सर्वत्र ह. Pa. पुस्तकं विहाय अद्धान-इति पाठः। 5 °सार, P.Pa. संसरं, B. 'एतं, D.E. तणहं , M.; तण्हाहेतु स्स, Pa. 'ता एव गाथा १५ सूत्रे 10संपूर्ण सूत्रं दृश्यते अडगुत्तरनिकाये-तिक० ३१, चतु० ६३ च । तिकनिपात-पाठः समीचीनतमः गाथानुकूल्यात्। अस्य सूत्रस्य द्वितीयं (सपुब्बदेवतानि) अधिकम् । पुन्ब, अन्तरा स-, C. Pa.
12 °आगारेसु, B. 13 यथा A.D.E. अन्येषु ह. नास्तीदं तृतीयं वाक्यं (सपुब्बाचरियानि), यद्यपि पुब्बाचरिया-इति अपराद्धे अस्य सूत्रस्य सर्वत्र ह. योज्यते (पंचमः D.E., चतुर्थः शेषेषु ह०) पाहुणेय्यकानि (सपाहुन , M.; सापिहण', P.) भिक्खवे तानि कुलानि येसं पुत्तानं...न तु इदंमिव एतत्सूत्रोत्तरार्धे नास्ति चA. 14आहण,° B.C.P.Pa.
*संपूर्ण सूत्रं अडगुत्ता०—निक० चतु० ९.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com