________________
चतु. १२ ]
यो चरं । वा यो वितक्कं समयित्वान
भब्बो सो तादिसो भिक्खु फुट्ठं सम्वोधिमुत्तमन्ति ॥ ११ ॥
सम्पन्न - सुतं
तिट्ठ वा निसिन्नो उदवा सयं । वितक्कोपसमे * रतो ।
१११ *
--सम्पन्न - सुत्तं [ चतु. १२]
सम्पन्नसीला भिक्खवे विहरथ, सम्पन्नपातिमोक्ख पातिमोक्खा संवरसंवुता 7 विहरथ, आचारगोचरसम्पन्ना अनुमत्तेसु वज्जेसु भयदस्सावी', समादाय सिक्खथ 10 सिक्खापदेसु । सम्पन्न सीलानं भिक्खवे विहरतं, सम्पन्नपातिमोक्खानं 11 पातिमोक्खासंवरसंवुतानं 11 विहरतं, आचारगोचरसम्पन्नानं 12 अनुमत्तेसु वज्जेसु भयदस्सावीनं 1 3 समादाय सिक्खतं 14 सिक्खापदेसु किञ्चस्स 15 भिक्खवे उत्तरि16 करणीयं ? —चरतो 17 चे पि18 भिक्खवे भिक्खुनो अभिज्झा विगता होति, व्यापदो विगतो होति थीनमिद्धं विगतं होति, उद्धच्चकुक्कुच्चं विगतं होति, विचिकिच्छा पहीना होति, आरद्धं
* सम्पूर्णमिदं सूत्रं =
कारम, C. 2 त, M.; नास्ति Pa. D.E. पाठ: - यो परं यदि वा तिट्ठ समयि त्वान, D.E.M. ( = वुपसमेत्वा, A. ) समसित्वान, P. Pa.; । सम्मसित्वान, B. C. 4 ° पस्समे, P. Pa; ऊपसमे, D.E
'फुट्ठ, M.; शेषेषु ह०-- फुट्ठ (पु°, D.E.),
समोसो, D.E. द्र० सू० ३४, ७९, ८०
7 पार्टि°C.D.M.; सम्पन्नपातिमोक्ख संवर, B. C. M.P.; सर्वेण वाक्येन सह द्र० सूत्रं ९७ Pa. प्रथमं द्वितीयं वाक्यं च भ्रान्त्या मिश्रित संमिथ्य एकीकृतं 8 च, Pa. पाठे पुनः - भिक्खवे, आचार इ यतः परं । 9 °fa, B. C. P.; विनो, D.E. 10°थ, केवलं M.; °त, D.; °ति, B. C.E. P. Pa.; समादाय सिक्खति सिक्खापदेसु -- इत्यानेड्यते ( द्र० सु० ९७. अडगुत्त Index S. V. सिक्खापद), अत: सिक्खति - इतिप्रायः अयुक्तस्थाने, यथा चाधः 11° पार्टि, D.M.; सम्पन्नपातिमोक्खानं संवर B. C. सम्पन्नपातिमोक्खसंवर', P.M. 12 B.C. आम्रेड्यते-- भिक्खवे, आचार' इत्यतः परम् । 13 ° वीनं 14 farafa, B.C.P. 16 न तु सर्वत्र ह० केवलं चे, D.E.P.Pa.;
केवलं M.; विनं, D.E.P., वि, B. C.
15 किञ्चिस्स, D. E.; किचस्स, B.; 17 पर', D.E., यथा सू० ११०. केवलं —पि, B. C. ; द्र० सू० ११०.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ९९
किस्स, M. 18 चे पि, M.;
= अङगु ० चतु० १२
www.umaragyanbhandar.com