________________
तिक. ४५]
८४-लोक-सुत्तं
[ ६७
इतो भो सुगति। गच्छ मनुस्सानं सहव्यतं मनुस्सभूतो सद्धम्मे लभ सद्धं अनुत्तरं ।। सा* ते सद्धा निविट्ठस्स' मूलजाता पतिट्ठिता। यावजीवं असंहीरा सद्धम्मे सुप्पवेदिते॥ कायदुच्चरितं हित्वा वचीदुच्चरितानि च। मनोदुच्चरितं हित्वा यञ्चञ दोससञ्जितं ॥ कायेन कुसलं कत्वा वाचाय कुसलं वहुं । मनसा कुसलं कत्वा अप्पमाणं निरुपधि" ॥ ततो ओपधिकं पुञ्ज कत्वा दानेन तं वहुं। अञ पि मच्चे सद्धम्मे ब्रह्मचरिये निवेसये ॥ इमाय अनुकम्पाय देवा देवं यदा10 विदू। चवन्तं11 अनुमोदन्ति । एहि देव पुनप्पुनन्ति 13 ॥४॥
८४-लोक-सुत्तं [तिक, ४।५] तयो मे पुग्गला लोके उप्पज्जमाना उप्पज्जन्ति वहुजनहिताय वहुजनसुखाय लोकानुकम्पाय,14 अत्थाय हिताय सुखाय देवमनुस्सानं। कतमे तयो? इध भिक्खवे तथागतो लोके उप्पञ्जति अरहं, सम्मासम्बुद्धो, विज्जाचरणसमपन्नो, सुगतो, लोकविदू, अनुत्तरो पुरिसदम्मसारथि, सत्था देवमनुस्सानं, बुद्धो भगवा15। सो धम्म देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं
1 सुग्गति, P. सहब्यतं, B.C.M.P.Pa. भते, B.C. + सी, D. E.; या, C. निविट्ठस्सा ति निविट्ठा भवेय्य, A.; जिविट्ठस्स, D.E. 6 सम्हितं, D.E.M.; संह , B. द्र० सुत्तं ३१ नास्ति. सत्रि केवल
A. निरुपधिन्ति निरुपधि ऋते ऊ, C.D.E.M. ४ ओपधिकं, C.M.P.A.; उपधिकं, D.E.Pa.; उपधितं, B.;Pa. अशुद्धं (ओपधिकं ?) हतेःप्राकृ ततो वोमहमुपधिकं। निवेसये, B.C.; निवेसय, D.E.; निवेसयं, Pa. (P.?). 10 सदा, C. 11 चवनं, D.E. 12 अनुमोदेन्ति, C.M. 13 पुनपु, P.Pa; पुनपुन,° B.; एहि नैहिव, D.E. 14 °कम्पकाय, D.E. 15 भगवाति, D.E.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com