________________
इतिवृत्तकं
न समणे न ब्राह्मणे न कपणिद्धिके न वनिब्बके । लद्धान 2 संविभाजेति अन्नं पानञ्च भोजनं ॥ अन्न पानञ्च भोजनं ।
५८ ]
तं वे* अवुट्ठि कसमो ति आहु नं पुरिसाघमं " ॥ एकच्चानं न ददाति एकन्वानं पवेच्छति । तं वे पदेसवस्सीति 10 आहु मेधाविनो जना ॥ सुभिक्खवाचो 11 पुरिसो सब्बभूतानुकम्पको 1 आमोदमानो पकिरेति देथ देथाति भासति ॥ यथा पि 1 2 मेघो थनयित्वा 13 गञ्जयित्वा 14 पवस्सति ।
थलं निन्नञ्च पूरेति अभिसन्दन्तो 15 वारिना' 6 एवमेव इध एकच्चो पुग्गलो होति तादिसो ॥ धम्मेन संहरित्वान 17 उट्ठानाधिगतं धनं । तप्पेति अन्नपानेन सम्मा सत्ते वनिब्बके 1 8 ति ॥ अयम्प अत्यो वृत्तो भगवता इति मे सुतन्ति ॥६॥
[ ३|३|६
भजति, P. Pa; भज्जति, 5 नं साधमं D. E.; पुरिसाधम्मं,
1P.Pa. त्यक्ताः सर्वेनाः समणब्रह्मणकप, Pa., न समण ब्राह्मणे D.E. कपणfah, B.; पणिद्धि कवनिब्बके, M. " लद्दान, B.; लद्वानं, C. सद्वान, D.E. 3 ° भाजेति, C. ; ° भजेति, M.; D.E.;° राजति, B. 'चे, B.; नास्ति P. Pa. B.C. P.;Pa. अशुद्धम् ' दाताति, D.E 7 पवच्छेति, B.; वेधति, C .; ● वेदति, Pa. 8 एतं, C. Pa. B. 10 परस्सवस्तिति, Pa. 11° वाचो, B.M.A.; 'वेवो', C.; ° वासो, P.; सुभिक्खचेवाहो, D.E.A. पाठान्तरं - सुभिक्खवस्सी । 12 यथाभि, Co 13 धन्°, C. 14 तज्जयित्वा, D. E.; विज्जयित्वा A.; B. च C. नास्ति गज्ज्, किन्तु B. पथवी, C. पठवि, मेघो पश्चात् । 15 अभिसन्तो, C. वारिना, B.M.; प वारिना, C; परिवारि, D.E. 17 संहरित्वा, B.; संहयित्वान, P. 18 सम्मा वत्ते, D.E.; सब्बसत्ते, P. Pa; समापत्ते, M.; पनिब्बके, P; मनिब्बू, Pa B. अशुद्धं, पाठद्वयं तप्प° अन्न् । सम्मा पत्तेति अन्नपाणेन । समा सत्ते वकिप्पकेति । गाथात्रयं कोसलसंयुत्ते (ed. Feer) III. 3.4.17.
1 6 वा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com