________________
३।३।६]
७५-अवुट्ठिक-सुत्तं
[५७
सद्धासीलेना सम्पन्ना वदन वीतमच्छरा । चन्दो अब्भघना मुत्तो परिसासु विरोचरे 'ति। अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥५॥
___ (७५— अबुठ्ठिक-सुत्तं ३।३।६ ) वुत्तं हेतं भगवता वुत्तमरहता'ति मे सुतं-"तयो'मे भिक्खवे ! 6 पुग्गला सन्तो संविज्जमाना लोकस्मि। कतमे तयो? अवुट्टिकसमो पदेसवस्सी सब्बत्थाभिवस्सी। कथञ्च भिक्खवे ! पुग्गलो' अवुट्ठिकसमो होति ? इध भिक्खवे ! एकच्चो पुग्गलो सब्बेसब्रेव न 8 दाता होति, समणब्राह्मणकपणिद्धिकवनिब्बकयाचकानं अन्नं पानं वत्थं यानं मालागन्ध विलेपनं10 सेय्यावसथपदीपेय्यं 0-एवं खो भिक्खवे ! पुग्गलो अवुट्टिकसमो होति । कथञ्च भिक्खवे ! पुग्गलो पदेसवस्सी होति ? इध भिक्खवे ! एकच्चो पुग्गलो एकच्चानं दाता होति, एकच्चानं न दाता होति 11, समणब्राह्मणकपणिद्धिकवनिब्बकयाचकानं12 अन्नं पानं वत्थं यानं मालागन्धविलेपनं 1 3 सेय्यावसथपदीपेय्यं 4-एवं खो भिक्- . खवे ! पुग्गलो 5 पदेसवस्सी होति । कथञ्च भिक्खवे ! पुग्गलो। 6 सब्बत्थाभिवस्सी होति? इध भिक्खवे! एकच्चो पुग्गलो सब्बेसं17 देति, समणब्राह्मणकपणिद्धिकवनि ब्बकयाचकानं1 8 अन्नं पानं वत्थं यानं मालागन्धविलेपनं 19 सेय्यावसथपदीपेय्यं 4-एवं खो भिक्खवे ! पुग्गलो 6 सब्बत्थाभिवस्सी होति ।-इमे खो भिक्खवे! तयो पुग्गला सन्तो संविज्जमाना लोकस्मिन्ति। एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति !
सद्दा, B. 2०उ, B.P. अभघना, M.; गब्भ', B.; अब्भगना, C.P.Pa; अब्भगणाति अब्भसंघाता, A.; वन्भसना, D.E. पुत्तो , M. विरोचयेति, C.; विरोचति, D.E.Pa.
७५. भ°-त्यक्तः 74°--त्यक्तः BCP. न सब्वेसञ्जव, B. 9°कपणद्धिक°, M.; °ब्रह्मणद्धिक°, B. 10A.-माला ति.. गन्धन्ति......विलेपनन्ति ...... सेय्याति...... आवसथन्ति.... प°3; °गन्धं वि', B.;°दीपयं, B.; पतिपयन्ति, Aa. 1 होति-त्यक्तः D.E.P.Pa. 12°कपणद्धिक° M.; ब्रह्मणकपणद्ध°, B.; °ब्रह्मणपण अधिक, P.Pa. 13 °गन्धं वि., D.E. 14°वसथं प°,D. E.; °थदिपयं, B. 154°त्यक्तः C. 16°-त्यक्तः B.C. 17M. योजितः--ब, 18°ब्रह्मण', B. Pa.; कपणद्धिक°, B.M. 1 गन्धं वि°,C.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com