________________
३-ततियवग्गो (२१--चित्त-सुत्तं १।३।१ )
वुत्तं हेतं भगवता वुत्तमरहता, ति मे सुतं-"इधाहं भिक्खवे! एकच्चम्पुग्गलं पसन्नचित्तं एवं चेतसा चेतो परिच्च पजानामि, इमम्हि चायं समये पुग्गलो कालं करेय्य यथा भतं निक्खित्तो एवं सग्गे। तं किस्स हेतु ? चित्तहिस्स भिक्खवे! पसन्नं । चेतोपसादहेतु खो पन भिक्खवे! एवमिधेकच्चे सत्ता कायस्स भेदा परम्मरणा सुगतिं सग्गं लोकं उपपज्जन्तीति । एतमत्थं भगवा अवोच, तत्थेतं इति वुच्चति
पसन्नचित्तं अत्वान एकच्चं इध पुग्गलं । एतमत्थञ्च व्याकासि बुद्धो भिक्खून सन्तिके ॥ इमम्हि चायं समये कालं कयिराथ* पुग्गलो। सुगति उपपज्जेय्य चित्तहिस्स पसादिकं ।। यथा हरित्वा निक्खिपेय्य एवमेव' तथाविधो। चेतो पसादहेतू हि सत्ता गच्छन्ति सुगतिन्ति ॥ अयम्पि अत्थो वुत्तो भगवता इति मे सुतन्ति ॥१॥
२१. 1 इमस्मि , M.
अत्थं (त्यज्यते, च) D.E.Pa. करियाथ, B.P.Pa.
6 उप्पज्ज, D.E. 8°हेतू C.M.; हेतु, B.D.E.P.Pa.
सुग्ग° 0,C.D.E.M.
उप्पज्ज°, D.E. +कयिराथ, C.D.E.M.;
सुग्गतिं C.M. एवमेवं, B.C.Pa.
१।३।१ ]
[१३
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com