Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
( ४६२ )
[ चतुर्थीकर
द्रव्यदानीत्तरं तदभ्युपगम विषयद्रव्यदानविशिष्टान्यप्रागभावासत्वात् ' धारयति इति व्यवहारामुपपत्तिरिति चेत् ?,
अत्राहुः - ऋणग्रहणेनाधमर्णानिष्ठः परिशोधननाश्योऽदृष्टविशेषो जन्यते तेनैचादृष्टेन ऋणमपरिशोध्य मृतस्य नरकादिकमुत्पद्यते तथा च द्रव्यान्तरदानाभ्युपगमपूर्वक परदत्तद्रव्यादानजन्याऽदृष्टविशेषवस्वमेव धारयतेरर्थः, तद्घटकदाचैत्रेण मैत्राद् यावद्द्रव्यं ऋगत्वेन गृहीतं तावद्द्रव्यं देवदत्ताय दत्तं न च स देवदत्तो मैत्रोत्तराधिकार्यस्ति तत्र चैत्र कर्तृकेतादृशद्रव्यदानोत्तरम् ' धारयति ' इति व्यवहारो न स्यादेव द्रव्यदानरूपपरिशोधनस्य जातत्वेन धारयत्यर्थैकदेशस्य परिशोधनप्रागभावस्याऽसत्त्वात् एतदेवाहतदभ्युपगमविषयद्रव्यदानविशिष्टान्यप्रागभावाऽसत्त्वादिति भत्र हि धारयत्यर्थभूतादानध्वंसे विशेषणीभूतोपि परिशोधनप्रागभावो नास्ति-परिशोधनस्य जातत्वात् एतादृशपरिशोधनप्रागभावे विशेषणीभूतो यो भेदस्तत्प्रतियोगिभूतपरिशोधनप्रागभावोपि नास्ति तस्य पूर्वोक्तॠणद्वयस्थले एव संभवात् इष्टश्वेतादृशस्थ लेप्यऽन्योद्देश्यकलत्कर्तृकसानद्द्रव्यदानोत्तरमपि ' धारयति' इतिव्यवहारः-येन ऋणं दत्तं तस्मै वा तदुत्तराधिकारिणे वा गृहीतधनप्रतिदानस्वाऽजतत्वात् यच ताषद्द्रव्यं प्रतिदत्तं तद्धि तटस्थायैव कस्मैचित् प्रतिदत्तमस्तीति । एतावद्रव्यं मया तुभ्यं देयम् इत्यभ्युपगमेन च साक्षाद् दात्रे वा तदुत्तराधिकारिणे वा प्रतिदानप्रतिज्ञाषा: 'कृतस्थात् 'मंत्र' चान्योद्देश्यक्तावद्द्रव्यदानेनापि कृतप्रदर्शितप्रतिदानप्रतिज्ञापरिपालनस्याजातत्वात्, दात्रुदेश्यके एवं परिशोधनरूपे प्रतिदानं जाते एव ' धारयति ' इति व्यवहारनिवृत्तेरिष्टत्वादित्यर्थः । अत्र धान्योद्देश्यतत्कर्तृक तावद्द्रव्यदानात् पूर्वमादानध्वंसोप्यस्ति तादृशादानध्वंसविशेषणीभूतः परिशोधनप्रागभावोप्यस्तीति ' धारयति ' इति व्यवहारानुपपतिर्नास्तीत्युक्तम् - " अन्योद्देश्य कताबद्द्रव्यदानोत्तरम् " इति । वस्तुतस्त्वत्र कृताभ्युपगमविषपरिशोधनस्याजातत्वादाऽऽदानध्वंसे साक्षाद्विशेषणीभूतस्य परिशोधनप्रागभावस्य सत्त्वेपि तादृशप्रागभावविशेषणीभूतो यो भेदस्तत्प्रतियोगिभूतप्रागभावस्याऽप्रसिद्ध्यैव ' धारयति' इति व्यचहारानुपपत्तिर्ज्ञेया तथा चैकर्णस्थले सर्वत्रैव 'धारयति' इतिव्यवहारस्यानुपपत्तिरस्ति ऋणद्वयस्थले एवैतत्परिष्कारस्य समन्वय संभवात्तदर्थमेवो हितत्वादिति ध्येयम् ।
¿
अथेत्यादिनाऽऽशङ्कितं समाधत्ते - अत्राहुरित्यादिना । स्पष्टार्थोयं ग्रन्थः । धारयत्यर्थमाहतथा चेति । द्रव्यान्तरदानाभ्युपगमः = ' कालान्तरे एतावद् द्रव्यमहं तुभ्यं दास्यामि' इत्याकारको यः परिशोधनविषयकोभ्युपगमस्तत्पूर्वकं यत् परदत्तद्रव्यस्याऽऽदानम् ऋणग्रहणं सज्जन्याऽदृष्टविशेषवत्त्वमेव धारयत्यर्थः । 'विप्राय शतं धारयति' इत्यत्रत्यचतुर्थ्यर्थमाह- तद्घटकेति, धारयत्यर्थघटकं यद्दानं परदत्तेतिदाधात्वर्थदानं तदन्वयिकर्तृत्वं दाननिरूपितकर्तृत्वम् चतुर्थ्यर्थः - दानस्य कर्तृत्वनिरूपकत्वेन निरूपकत्वसंबन्धेन कर्तृत्वस्य दानेऽन्वयस्तथा च “विप्रकर्तृकं यद् ऋणदानं सदादानजन्याऽदृष्टविशेषाश्रयश्चैत्रः' इति शाब्दबोधः । ऋणादानजन्या
साद
"Aho Shrutgyanam"

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668