Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
(६१४)
सादर्शः
[ आख्यातप्रकरणे न च स्वर्गरवादिविशिष्टसाधनत्वस्य विधिप्रत्ययवाच्यत्व न संभवति- स्वर्गवादेगङ्गास्नानादिजन्यस्वर्गादिसाधारण्येन यागादिजन्यतानवच्छेदकतया यागादों स्वर्गत्वादिविशिष्टसाधनत्वबाधात. न हि जन्यतानवच्छेदकधर्मो जन्यत्वनिरूपके विशेषणमितिवाच्यम्, स्वर्गत्वादेः शक्यविशेषणत्वेपि तदुपलक्षितवैजात्यावच्छिननिरूपितजनकताया यागादाकऽबाधितायाः स्वर्गादिजनकतात्वेन विधिप्रत्ययतो भानसंभवात् । घटत्वादिविशिष्टवाचकपदघटितात् 'घटं द्रव्यत्वेनैव जानाति इत्यादिवाक्याद् घटत्वाद्युपलक्षितघटादिविशेष्यकत्वभानवत् । __न च तद्धर्मावच्छिन्ननिरूपिततत्साधनत्वज्ञानं विना तद्धर्मप्रकारकफलेच्छा/नप्रवृत्त्यनिर्वाह इतिशङ्क्यम्, वह्नित्वादिप्रकारकेच्छातोपि तृणादिसमवधाने
ननु " स्वर्गकामो यजेत " इत्यत्र स्वर्गसाधनत्यस्य लिङ्वाच्यत्वं न संभवति स्वर्गो हि गङ्गास्नानादिनापि भवत्येव न तु यागेनैव भवति येन यागजन्यतावच्छेदकत्वं स्वर्गत्वस्य स्यात् तथा च यागे स्वर्गसाधनत्वस्य यागत्वे च स्वर्गसाधनतावच्छेदकत्वस्य बाधः प्राप्त:- अन्यूनानतिप्रसक्तधर्मस्यैवावच्छेदकत्वस्वीकारात.यागादौ स्वर्गसाधनत्वस्य बाधितत्वाच्च न विधिप्रत्ययवाच्यत्वं संभवतीत्यन्वयः, उक्त हेतुमाह- न हीति, अत्र जन्यतानवच्छेदकं यत्स्वर्गत्वं तस्य जन्यत्वनिरूपके जनके साधने विशेषणत्वं न संभवति जन्यतानवच्छेदकधर्मावच्छिन्ननिरूपिता जनकतान भवति. अत्र च त्वया यागे स्वर्गसाधनत्वं वक्तव्यं तत्र च स्वर्गस्वस्यापि विशेषणत्वं प्राप्तमेवेत्याशक्याह-न चेति । उत्तरमाह- स्वर्गवादेरिति, यद्यपि स्वर्गत्वं शक्य विशेषणं गङ्गास्नानादिजन्यस्वर्गसाधारणं च तथापि स्वर्गवोपलक्षितं यद्वैजात्यं यागजन्यस्वर्गनिष्ठं वैलक्षण्यं तादृशवैजात्यावच्छिन्नो यः स्वर्गस्तन्निरूपितजनकता तु यागे एव न गङ्गास्नानादाविति स्वर्गादिजनकतात्वेन रूपेण स्वर्गजनकत्वस्य स्वर्गसाधनत्वस्य यागादौ विधिप्रत्ययेन भानं संभवत्येवेत्यर्थः । ननु स्वर्गस्वस्य विशेषणत्वे वैजात्योपलक्षणत्वं कथं स्यादित्याशक्य दृष्टान्तमाह- घटत्वेति, 'घटं द्रव्यत्वेनैव जानाति ' इत्यत्र यद्यपि घटत्वं शक्यघटविशेषणमेव तथाप्यत्र घटत्वोपलक्षितद्रव्यत्वप्रकारकघटविशेष्यकं भानं भवतीत्येतादृशविशेष्यकत्वभाने यथा शक्य विशेषणस्यापि घटत्वस्य द्रव्यत्वोपलक्षणत्वं तथोक्तस्थले शक्यस्वर्गविशेषणस्यापि स्वर्गत्वस्योक्तवैजात्योपलक्षणत्वं संभवत्येवेत्यर्थः । स्वर्गस्वस्थ स्वर्गविशेषणत्वेपि सामानाधिकरण्येन वैजात्योपलक्षणत्वे बाधकाभावाद् यद्विशेषणत्वं तदुपलक्षणत्वे एव विरोधादिति सारः । - ननु तद्धर्मावच्छिन्न निरूपितं यत् तत्साधनत्वं तज्ज्ञानं विना तद्धर्मप्रकारकफलेच्छाधीना प्रवृत्तिर्न संभवति यथा तन्तुषु पटत्वावच्छिन्ननिरूपितसाधनत्वज्ञाने सत्येव या पटत्वप्रकारकफलेच्छा तदधीना प्रवृत्तिर्भवति नान्यथा त्वया च स्वर्गत्वस्य वैजात्योपलक्षणत्वमुक्तमिति यागे स्वर्गवावच्छिन्ननिरूपितसाधनत्वज्ञानं न प्राप्तं तथा च स्वर्गत्वप्रकारकस्वर्गेच्छाधीनप्रवृत्तिर्यागे नस्यादित्याशङ्क्याह- न चेति । उत्तरमाह- वह्नित्वादीति, तृणादिकार्यतावच्छेदकं न वह्नित्वं बहित्वस्य करीषादिजन्यवहावपि सत्त्वात् किं तु तृणजन्यवह्नित्वमेव तत्र यथा वहित्वप्रकारके
"Aho Shrutgyanam"

Page Navigation
1 ... 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668