Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 667
________________ ॥ श्रीः ॥ अथ श्रीकृष्णपश्चकम् कादम्बहंस परिसेवितवारिधारा फुल्लारविन्दशतशोभितमध्यभागा । कादम्ब निम्बबकुलादिलसत्तटाढया वृन्दावने वहति या यमुना स्रवन्ती ॥ १ ॥ तस्यास्तटे परममञ्जुलरम्यशोभे सङ्ख्याविहीनसुभगाकृतिगोसुयूथे । कामप्रियापरिभवार्हसुदिव्यरूपवृन्दीभवद्व्रजजनीव्रजरङ्गभूते ॥ २ ॥ बर्हावतंसललितः करकङ्कणादयो मुक्तावलीशतविभूषितवक्रकण्ठः कारागार कार्यकामनासी मुग्धारविन्द विलसत्सु विलोलनेत्रः ॥ ३ ॥ श्रीमन्मृणालसहितान्ज मनोहरेण हस्तेन बिम्बफलसुन्दरदन्तपत्रे | ये निधाय मधुरध्वनिधामरागा • नालापयन् हृदयमोहनमन्त्रभूतान् ॥ ४ ॥ सूच्याद्यनेकपदपाटव कोविदेन्दु दिव्यप्रसून तुलसीकृतदामवत्सः । श्रीराधिकावदनपङ्कजलुब्धचित्तो नृत्य हो प्रियकिशोरतनुर्मुरारिः ॥ ९ ॥ काशीनिवासी पं० सुदर्शनाचार्थशास्त्री "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 665 666 667 668