Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
(६२२)
सादर्शः
[ आख्यातप्रकरणेशसाधनताशरीरे व्यापकतावच्छेदकत्वेनैव कारणतावच्छेदकप्रवेशात् तद्महे विशिष्य तदुपस्थित्यनुपयोगाच्चेति ।। - केचित्तु विजातीयस्वर्गनिरूपितसमवाय एव स्वर्गादिनिष्ठयागादिजन्यतावच्छेदकसंबन्धस्तथा च वैजात्यस्य संबन्धघटकतयैव व्यापकताशरीरे निवेशान्नो. पस्थित्यपेक्षा न वा कारणताविघटकव्यभिचारावकाश इत्याहुः, तदसत्- विजातीयस्वर्गनिरूपितसमवायत्वेन संबन्धतायां मानाभावात् । तादृशसंवन्धघटितव्यापकताया विधिप्रत्ययार्थत्वे तस्य स्वर्गादिनिष्ठवैजात्यभेदेन शक्तिवाहुल्यप्रसरीरत्वेन साध्यतापेक्षया कारणतायां गुरुत्वं नास्तीति व्यापकताघटितकारणताया उक्तरीत्या प्रवर्तकत्वं संभवत्येव, किं च तादृशसाधनताशरीरे व्यापकताघटितकारणतायां कारणतावच्छेदकधर्मस्य व्यापकतावच्छेदकत्वेनैव रूपेण प्रवेशोस्तीति तद्ग्रहे यागादिनिष्ठकारणताग्रहे विशिष्य-विशेषरूपेण कारणतावच्छेदकत्वेन रूपेण तदुपस्थित्यनुपयोगात्-कारणातावच्छेदक. धर्मोपस्थित्यपेक्षाभावात्. कारणतावच्छेदकस्य कारणतायां · कारणतावच्छेदकत्वेन रूपेण प्रवेश एव नास्ति येन कारणतावच्छेदकत्वेन रूपेण कारणतावच्छेदकधर्मोपस्थितेरपेक्षा स्यात् किं तु कारणतावच्छेदकस्य व्यापकतावच्छेदकत्वेन रूपेण प्रवेशोस्ति व्यापकतावच्छेदकत्वेन रूपेण तूपस्थितिः संभवत्येवेत्युक्तव्यापकताघटितकारणताया उक्तरीत्या प्रवर्तकत्वे न का चिदनुपपत्तिरस्तीत्यर्थः ।
परिहाराय मतान्तरमुपस्थापयति- केचिदिति, यागेन विजातीयः स्वर्ग उत्पद्यते स्वर्गश्च सुखविशेष एव सुखस्य चात्मनि समवाय एष संबन्धः स चारमनिष्ठः सुखसमवायः स्वर्गाभिन्नसुखनिरूपित एवेत्युक्तम्-" विजातीयस्वर्गनिरूपितसमवायः ": इति विजातीयस्वर्गनिकपितसमवाय एव स्वर्गनिष्ठाया यागादिजन्यताया अवच्छेदकः संबन्ध इति वैजात्यस्य संबन्धघटकतयैव व्यापकताशरीरे निवेशोस्तीति वैजात्योपस्थितेरपेक्षा नास्ति तथा च "स्वर्गादिनिष्ठकार्यतावच्छेदकबैजात्यस्य च कारणताग्रहोत्तरकालकल्प्यत्वेन प्रागनुपस्थित्या तदवच्छिन्ननि. हपितव्यापकताबोधासंभवः ६१६ " इत्यनेन यो दोष उक्तः स नास्ति किं चैत्र कारणताविघटकस्य व्यभिचारस्याप्यवकाशो नास्ति- स्वर्गविशेष प्रत्येव यागादिविशेषस्य कारणत्वप्राप्ते:. विजातीयस्वर्गनिरूपितसमवायस्य यागविशेषजन्यस्वर्गविशेषनिष्ठयागादिजन्यतावच्छेदकसंबन्धत्वादित्यर्थः । व्यापकताशरीरे इति- विजातीयस्वर्गनिरूपितसमवायसंबन्धावच्छिन्नस्वर्गवाव. च्छिन्नकार्यतानिरूपितं व्यापकत्ववटितकारणत्वं यागेस्तीति वैजात्यस्य संबन्धघटकतयैव व्यापकताशरीरे निवेशोस्तीत्यर्थः । परिहरति- तदसदिति, विजातीयस्वर्गनिरूपितसमवायत्त्वस्य गुरुधर्मत्वाद् विजातीयस्वर्गनिरूपितसमवायस्य संबन्धत्वं न संभवतीत्यर्थः । दोषान्तरमाह-ताह. शेति, तद्वन्निष्ठात्यन्ताभावाप्रतियोगित्वरूपं व्यापकत्वमेव कारणत्वम्, इष्टसाधनत्वमेव च विधिप्रत्ययार्थ इति व्यापकत्वस्यैव विध्यर्थत्वं प्राप्तं तत्र ताशसंबन्धघटितव्यापकतायाः विजातीयस्वर्गनिरू.
"Aho Shrutgyanam"

Page Navigation
1 ... 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668